SearchBrowseAboutContactDonate
Page Preview
Page 1432
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्य अध्यायः] सिद्धिस्थानम्। ३६६१ तत्र श्लोकाः। इति पञ्चविधं कर्म विस्तरेण निदर्शितम्। येभ्यो यदहितं यस्मात् कर्म येभ्यश्च यद्धितम् ॥ न चैकान्तेन निर्दिष्टमेकान्तेन समाश्रयेत् । खयमप्यत्र भिषजा तक्यं बुद्धिमता भवेत् ॥ उत्पद्यते हि सावस्था देशं कालं बलं प्रति। यस्यां कार्य्यमकार्य रयात् कर्म कार्यश्च गहितम् ॥ छर्दि हृद्रोगगुल्मानां वमनं स्वे चिकित्सिते । अवस्थां प्राप्य निर्दिष्टं कुष्ठिनां वस्तिकर्म च ॥ जितीयोक्तं कर्त्तव्यम्। प्रीष्मादिष्वेव कालविशेषेष्वौधण्यादिप्रतिक्रियां दर्शयन्नाइ-प्रीष्मेषु पूर्वाह्न इत्यादि ॥ २१॥ चक्रपाणिः-अध्यावार्थसंग्रहमभिधाय वमनायविषयत्वेन तथा वमनादिविषयत्वेन च प्रतिपादिते वमनादिनिवृत्तिप्रवृत्तिनिश्चयं निष धयन्नाह-न चकान्तेनेत्यादि । अभिनिविशेदिति निश्चय कुर्य्यात् । तमित्यनुक्तमूहनीयम्। बुद्धिमतेतिवचनेन भबुद्धिमतामनुक्तोहं निषेधयति । सकं हि-'बुद्धिमतामूहापोहविसर्गावल्पबुद्धेस्तु यथोक्तावगमप्रमाणमेव श्रेयः।" अथ किमर्थ यथोक्तागमप्रमाणमेव श्रेय इति, किमर्थं यथोक्त एकान्ततावधारणं न कर्त्तव्यमित्याह-उत्पचते होत्यादि। देशकालबलं प्रतीति देशादिभेदकृतेत्यर्थः। कार्यमकार्य स्यादिति कर्तव्यतयोक्तमेव करणीयं स्यादिति तथा वर्जितञ्च यत् कर्म, तत् कार्यक्ष । अवस्थाविशेषात् तु निषिद्धस्यैवावस्थावशात् क्रियमाणस्य धमनादेरुदाहरणमाह-छहि ह द्रोगेत्यादि। स्वे चिकित्सित इति हिचिकित्साभ्याये। यस्य चावस्थां प्राप्य निर्दिष्टमित्यनेन अवस्थाविशेष एव निषिद्धविधानमुत्सर्गापवादत इत्याविरोधं दर्शयति । एवमन्यताप्यपवादविषयवमनादिविधानमवस्था ४५९ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy