________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२
.
३६१५ कदाचित् श्लेष्मस्या रुद्धं तिष्ठत्युरसि भेषजम् । क्षीणे श्लेष्मणि साया रात्री वा मल प्रवचते ॥ ३ ॥ विरूक्षानाहयोर्जीणे विष्टभ्योई गतेऽपि का। वायुना भेषजे त्वन्यत् सस्नेहं लवणं पिबेत् ॥४८॥ तृण्मोहभ्रममूर्छायाः स्युश्चेन्जीयंति भेषजे। पित्तघ्नं स्वादु शीतञ्च भेषजं तत्र शस्यते ॥ ४६ ॥ लालाहल्लासविष्टम्भ-लोमहर्षाः कफावृते। भेषजं तत्र तीक्ष्णोष्णं कदादि कफनुद्धिनम् ॥ ५० ॥
गङ्गाधरः-कदाचिदित्यादि। यदि कदाचिभेषजं इलेष्मणा रुवारमि विष्ठति, तेचोषधेत श्लेष्मणि क्षीणे सति साया वा रात्री वा नालं मालवे ॥४५॥
गमधरः-विरूक्षेत्यादि। क्रुिक्षे जते आनाहे च जीर्णे च भेषजे वासना निष्टभ्य ऊद्ध गतेऽपि वा, सस्नेहलवणमन्यद विरेचनमोषधं वा पितेव ॥४८॥
महाधर वमोहेत्यादि। यस्य विरेचनभेषजे जीर्यति सति जीयेद्धि विरेचयति तदा तृषादयश्चेत् स्युः, तदा पित्तघ्नं स्वादु शीतं भेषजं तत्र प्रास्यते ॥४९॥
गङ्गाधरः-लालेत्यादि। यस्य पीतविरेचनौषधस्य लालादयः म्युस्तम्य काटते तत्र श्रेषजे कदादि तीक्ष्णादि भेषजं हितम् ॥५०॥
चक्रपाणिः कदाचिदित्यादिना विरेचनस्थाविरिक्तत्वे हेतुमाहु । अवाप्युल्ल खनं कर्त्तव्यम्, तथापि लेपणा विरो, भेषजस्य गौरवादिभिरुपलभ्य राखिपर्यन्तं भेषजस्यायोगप्रवृत्तिरूपेक्षणीयेति कर्त्तव्यमूहनीयन्। प्रवृति इति दोषसहितं भेषजं प्रवर्तते ॥ ४७ ॥
अक्रपाणिः-विजेत्यादाव्योगात् विष्टभ्य ऊर्दू गते वा भेषजे अन्यद् विरेचनं सस्नेहलवणं
पाणिः-तृण्मोत्यादिना पित्तावतभेषजय लक्षणं चिकितसितम्याइ । जीटी पोखिजीनि भेषजे तृडादयो भवन्तीत्यर्थः ॥ ४ ॥
पाणि:- कात्याविना कामावबभेषजल्य लक्षणं चिकिमिलाइ ॥ ५२ .
For Private and Personal Use Only