SearchBrowseAboutContactDonate
Page Preview
Page 1385
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६१४ चरक संहिता। [दन्तायताका यस्योद्धं कफसंसृष्टं पित्त यात्यानुलोमिकम् । वमित कवलैः शुद्ध लक्ति पाययेत् तु तम् ॥ ४३ ॥ विवन्धेऽल्पं चिराद दोषे स्रवत्युष्णं पिबजलम् । तेनाध्मानं तृषा छोविबन्धश्चैव शाम्यति ॥ १४ ॥ भेषजं दोषरुद्धश्च नोडू नाधः प्रवर्तते । सोदमारश्च सालश्च स्वेदं तेत्रावचारयेत् ॥ ४५ सम्यम् विरिक्तं सोहार भेषेनं क्षिप्रमुस्लिखेन् । अलिप्रवृत्तं जीणे तु सुक्षीतः स्तम्भवेत् भिषक् ॥ ४६॥ गङ्गाधरः यस्येत्यादि। यस्य पुनर्विरेचनरानुलोमिक पित्तं ककसंमृद्धि याति विरेचनौषधेनानुलौमिकमधस्ताद याति तं कवमितं शुद्ध लडित पाययेव॥४३॥। ___ गंगाधरः विवन्ध इत्यादि। दोषे बिरादस्पं विबद्धे पति सात जलं उष्णं पिबेत्। तेनाध्मानादिक शाम्यति ॥४४॥ गङ्गाधरः भेषजमित्यादि । दोषेण रुद्ध भेषजं यस्य नौद्ध प्रयतते मापश्च प्रवर्तते, सौंद्वारश्च संशूलश्च ते नर स्वदं तत्रावरियेत् ॥ ४५ ॥ गङ्गाधरः-सम्यंगित्यादि। सम्यग विरिक्तं नर सोद्वार सदमेषजातान्तिं तं तद्भेषजमुल्लिरवेत्, अन्यथासिविरेकः स्यादिति। अतिमत्तमतिकोमन, जीणं तु मेषजे सुशीतजलैः स्तम्भयेत् ॥ ४६॥ चक्रपाणिः-दुर्बले बहुदोषे कर्तव्यमाह-- दुर्बलोऽपीत्यादि। बहुशोपिश इति पुनपुनः स्तोकमात्रया। एवम्भूतमहादोषनिर्हरण हेतुमाह-दोषा हन्युय नमनिहता इति ॥ ४२ ॥ ___ चक्रपाणिः-यस्येत्यादावानुलोमिकं विरेचनमौषधमूद याति यस्य तं पायर्यत, विश्चनमौषधमिति शेषः । कवलैः शुद्धमिति कवलैः शोधितमुखकण्ठम् । तेनेति जलेन पीतेन ॥३-४५॥ चक्रपाणिः- अतियोगस्य कार्यकर्त्तव्यमाह-सुविरिक्तस्वित्यादि। सुविरिक्तमिति सम्धकप्रमाणेन निहतमि यर्थः। सोद्गारमिति उद्गारेणापच्यमानावस्थाभिहिता । एतेन सम्यमाविरचने मूतेऽपि यदौषधं तिष्ठति तत् तहिन एवोल्लिखेत्। तस्याप्योषधैकदेशस्य अपथ्यमानीयां विरेचनातियोगः स्यादिति दर्शयति ॥ १६ ॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy