SearchBrowseAboutContactDonate
Page Preview
Page 1372
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२श अध्यायः ] कल्पस्थानम् । पाटयित्वे चुकाराडं वा कल्केना लिप्य चान्तरा । स्वदयित्वा ततः खादेत् सुखं तेन विरिच्यते ॥ ८ ॥ मूलं दन्तीद्रवन्त्योश्च सह मुद्गर्विपाचयेत् । लावतित्तिरिमांस्श्व रसास्तै स्युर्विरेचनाः ॥ ६ ॥ तयोर्वापि कषायेण यवागूं जाङ्गलं रसम | मापयूषांश्च संस्कृत्य दद्यात् तैश्च विरिच्यते ॥ १० ॥ तत्कषायात् त्रयो भागा द्वौ सितायास्तथैव च । एको गोधूमचूणानां कार्य्या चोत्कारिका शुभा ॥ ११ ॥ ३६०१ गङ्गाधरः-- पाटयित्वेत्यादि । इक्षुकाण्डं द्विधा पाटयिला तदभ्यन्तरे दन्ती. द्रवन्त्योमू लकल्केन लिवा पुनरिक्षुकाण्डभागद्वयं योजयित्वा कुशेन बद्धा मृदालिप्याग्निना स्वेदयेत् ततस्तदिक्षुकाण्डं खादेदिति चैकः ॥ ८ ॥ गङ्गाधरः- मूलमित्यादि । दन्तीद्रवन्त्योर्मूलं तत्समुद्भः सह ज़लेन पचेत्, स एको मुद्गरसः । लावमांसेन सह तयोमूलं पचेदिति चापरो रस एकः । तित्तिरिमांसेन सह तयोर्मूलं पचेदित्यपरो रस एकः । इति मुद्रादिरसे त्रयः ॥ ९ ॥ गङ्गाधरः - तयोर्वापीत्यादि । तयोर्दन्तीद्रवन्त्यो मूलस्य कषायेण यवागू पक्त्वा घृतादिषु संस्कृत्य दद्यात्, अथवा तेन कषायेण जाङ्गलमांसरसं पवा संस्कृत्य दद्यात्, अथवा तेन कषायेण माषयूषांश्च पत्त्वा संस्कृत्य दद्यात्, तैर्विरिच्यते । इति त्रयो योगाः ॥ १० ॥ गङ्गाधरः -- तत् कषायादित्यादि । तयोर्दन्तीद्रवन्त्यो मूलस्य कषायात् त्रयः कल्केनालिप्य चान्तरेति दन्तीद्रवन्तीकल्केन चक्रपाणिः - पाटयित्वेत्यादिः पञ्चमः । For Private and Personal Use Only पाटितेक्षकाण्डमध्ये आलिप्य ॥ ८ ॥ चक्रपाणिः - मूलं दन्तोत्यादिनाष्टौ कृताकृतरसानाह । अक्ष लाववर्त्तीर कादयः - 'लाववर्त्तीrapa वार्त्तीकः सकपिञ्जलः । चकोरश्वोपचक्रश्च कुक्कुभा रक्तवर्त्तकः ॥' इति अष्टावुक्ताः । vf प्रत्येकयोगादष्टौ रसा भवन्ति । तयोर्वापीत्यादिना यवागूयोगं जाङ्गलरसयोगं माषयूपयोगचाह । एवमेते द्रवपूर्व्वयोगर्मिलित्वा द्वितीयः षोड़शको भवेत् ॥ ९ ॥ १० ॥ चक्रपाणिः- तत्कषायादित्यादिना कषाययोगं मोदकयोगवाह । कषायादिति दन्तोद्रवन्ती● काववर्त्तीरकाणाञ्च इति चक्रष्टतः पाठः ।
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy