SearchBrowseAboutContactDonate
Page Preview
Page 1371
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६०० चरक-संहिता। दन्तोद्रवन्तीकल्पः कल्क दन्तीद्रवन्योश्च श्यामादोनाश्च भागशः । तं सिद्धं पाययेल्लेहं सुखं तेन विरिच्यते ॥ रसे च दशमूलस्य तथा वभीतके रसे। हरीतकीरसे चैव लेहानेवं पचेद् भिषक् ॥ ६ ॥ तयोविल्वसमं चूर्ण तद्रसेनव भावितम् । असृष्टविषि वातोत्थ-गुल्मे चाम्लयुतं हितम् ॥७॥ भर्जयेत् । तत्र तप्ते दन्तौद्रवन्त्योः श्यामादीनामपामार्गतण्डलीयोक्तानां त्रिवृतात्रिफलानीलिनीसप्तलावचाकम्पिल्लकगवाक्षीक्षारिण्युदकीर्यापील्वारम्बधद्राक्षानिचूलानां पश्चदशानां दन्ती द्रवन्ती चेत्येषां सप्तदशानां कल्कं भागशः पृथक पृथक समं मिलिखा कायफाणितायाः पादिकमावपेत् । तं सिद्ध लेहं पाययेदिति चैकः। रसे चेत्यादि। दशमूलस्य रसेऽष्टगुणे दन्तीद्रवन्त्योर्मूल पत्तपा पादशिष्टस्य तस्य कषायस्य भागत्रये फाणितस्य भागद्वये तप्ते घृते तले वा भजिते दन्तीद्रवन्त्योः श्यामादीनाश्च पूर्ववत् कल्कमावपेत् । तं सिद्धं ले पाययेदित्येकः। तथा वैभीतके रसेऽष्टगुणे दन्तीद्रवन्त्योम्लं पत्वा पादशिष्टस्य तस्य कषायस्य भागत्रयं फाणितस्य भागद्वयं घृते तैले वा भर्जितं तत्र दन्तीद्रवन्त्योः श्यामादीनाञ्च कल्क पूर्ववदावपेत्। तं लेहं सिद्धं पाययेत् । इत्येकः। एवं हरीतकीरसे दन्तीद्रवन्त्योमू लमष्टगुणे पक्वा पादशिष्टस्य तस्य कषायस्य भागत्रयं फाणितस्य भागद्वयं मेलयिला घृते तैले वा भज्जितं तत्र दन्तीद्रवन्त्योः श्यामादीनाश्च कल्कं पूर्ववदावपेत्। सिद्धं तं लेहं पाययेत् । इत्येकः। इति पर लेहा इति विंशतिः॥६॥ - गङ्गापरः--तयोरित्यादि । तयोर्दन्तीद्रवन्त्योम लयोबिल्वसमं पलमात्रं चूर्ण दन्तीद्रवन्तीमूलकायेनव भावितमम्लयुतं पिबेत् । असृष्टविषि बद्धपुरीपे। इत्येकञ्चूर्णे ॥७॥ तृतीयो लहः। भागश इति प्रत्येकभागग्रहणेन। एवमेतदन्तैः प्रयोगैराधषोडशको भवेत् । रसे चोरमादौ एवमित्यनेन पूर्वोत लेहत्रयमतिदिशति । तयोरित्यादिवश्वसुर्थः सबोरिति दन्तीद्रवन्तीसूहयोः । असृष्ट इति विबद्रे ॥६॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy