SearchBrowseAboutContactDonate
Page Preview
Page 1326
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५म अध्यायः कल्पस्थानम् । ३५५५ तत्र श्लोकः। कषाये नव चूर्णे च पञ्चोक्ताः सलिले त्रयः। कुशरेऽष्टादश प्रोक्ता योगाः कल्पे तु वत्सके ॥७॥ इत्यग्निवेशकते तन्त्रे चरकप्रतिसंस्कृते कल्पस्थाने वत्सककल्पो नाम पञ्चमोऽध्यायः॥५॥ गङ्गाधरः-तत्र श्लोकः। कषाये नवेत्यादि । स्पष्टम् । अग्निवेशकृते तत्रे चरकप्रतिसंस्कृते। अमाप्ते तु दृढ़वल-प्रतिसंस्कृत एव च। कल्पस्थाने वत्सकस्य कल्पेऽध्याये तु पश्चमे। वैद्यगङ्गाधरकृते जल्पकल्पतरौ पुनः। कल्पस्थाने सप्तमे तु स्कन्धेऽध्याये च पश्चमे । वत्सककल्पजल्पाख्या शाखेयं पश्चमी मता ॥५॥ पाणिः-कृशरेणेत्यादिना कृशरयोग उच्यते, अन च इन्द्रयवचूर्णमधिकृतत्वादेवोच्यते । कषायैरिस्यादिसंग्रहश्योको व्याख्यातार्थ एव ॥ ७॥ इति महामहोपाध्यायचरकचतुराननश्रीमञ्चक्रपाणिदत्तविरचितापामायुर्वेदडोपिकायां घरकतात्पर्यटीकायां कल्पस्थानव्याख्यायां वत्सककल्पो नाम पञ्चमोऽध्यायः ॥५॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy