SearchBrowseAboutContactDonate
Page Preview
Page 1213
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४४२ चरक-संहिता। वातरक्कचिकित्सितम् सम्यक सिद्धञ्च विज्ञाय सुगुप्तं सन्निधापयेत् । कृतरक्षाविधं तच्च प्राशयदक्षसम्मितम् ॥ पाण्डुरोगं वरं हिकां खरभेदं भगन्दरम् । पावशूलं क्षयं कासं प्लीहानं वातशोणितम् ॥ सर्वाङ्गकाङ्गरोगांश्च मूत्रसङ्गच नाशयेत् । बलवर्णकरं धन्यं बलीपलितनाशनम् । जीवनीयमिदं सर्पिवृष्यं बन्ध्यासुतप्रदम् । अग्निवेशाय गुरुणा कृष्णात्रेयेण भाषितम् ॥ २१ ॥ जीवनीयं घृतम्। द्राक्षामधुकतोयाभ्यां सिद्धं वा ससितोपलम् । घृतं पिबेत् तथा क्षीरे गुडूचीखरसे शृतम् ॥ २२॥ ... जीवकर्षभको मेदामृष्यप्रोक्तां शतावरीम् । . मधुकं मधुपर्णाश्च काकोलीद्वयमेव च ॥ मुद्गमाषाख्यपण्यों च दशमूलं पुनर्नवाम् । बलामृताविदारीश्च साश्वगन्धाश्मभेदकाः॥ . मेदाद्वयादिकं कल्क पादिकं दत्त्वा मृद्वग्निना शनैः पचेत्। अक्षसमं तद घृतं प्राशयेत् । वीरां काकोली भव्यादिकं देशविशेषे स्वनामप्रसिद्धम् ॥२१॥ जीवनीयं घृतम् । गङ्गाधरः-द्राक्षेत्यादि। द्राक्षामधुककाथे चतुर्गुणेऽकल्कं घृतं पक्त्वा पादिकां सितोपला प्रक्षिप्यालोड्य घृतं पिबेत् । तथा क्षीरे चतुर्गुणे शृतं ससितोपलं, गुडचीस्वरसे चतुर्गुणे शृतं घृतं ससितोपलं पादिकां शर्करी प्रक्षिप्य पिबेत् ॥२२॥ • गङ्गाधरः-जीवकेत्यादि । ऋष्यप्रोक्ता शुकशिम्बी। मधुपर्णी गुड़, ची अमृता घ गुड़ ची तस्माद भागद्वयम् । जीवकादीनां कल्कं जीवकादीनां कषायत्र भीरादीनां स्नेहसमत्वम्। सुगुप्तमिति वातायस्पर्शनीयं यथा भवति तथा विधाय.प्राशपेदिति । ब्रोमेस्यादौ स सितोपलमिति प्रक्षिप्तशर्करम् ॥ २१ ॥ २२ ॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy