SearchBrowseAboutContactDonate
Page Preview
Page 1212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २९श अध्यायः ] चिकित्सितस्थानम् । एतत् प्रायोगिकं सर्पिः पारूषकमिति स्मृतम् । वातर के चते चीणे वीसर्पे पेत्तिके ज्वरे ॥ २० ॥ Acharya Shri Kailassagarsuri Gyanmandir पञ्चमूले वर्षाभूमेरडं सपुनर्नवम् । मुद्गपर्णोमहामेदा- मापपर्णीशतावरोः ॥ शङ्खपुष्पीमवाक्पुष्पीं रास्नामतिबलां बलाम् । पृथक् द्विपलिकान् कृत्वा जलद्रोणे विपाचयेत् ॥ पादशेषं समं चीरं धात्रीच्छागलान् रसान् । घृतादकेन संयोज्य शनैमृ द्वग्निना पचेत् ॥ कल्कं दत्त्वा च मेदे द्वे काश्मर्य्यफलमुत्पलम् । त्वक्क्षीरीं पिप्पलीं द्राचां पद्मवीजं पुनर्नवाम् ॥ नागरं क्षीरकाकोलों पद्मकं वृहतीद्वयम् । वीरां शृङ्गाटकं भव्यमुरुमालं निकोठकम् ॥ खर्जूराचोङ्गवादाम-मुञ्जताभिषुकं तथा । एतेन ताद के सिद्धे चौद्र ं शोते प्रदापयेत् ॥ ३४४१ पारूपकं घृतम् । घृतं परूषकादीनां रस प्रत्येकं घृतसमं दत्त्वा विदार्य्याः स्वरसं घृताच्चतुगु णं तथा क्षीरं चतुर्गुणं दत्त्वा पचेत् । प्रायोगिकं नित्यं प्रयोगाय सम्पद्यते ॥ २० ॥ पारूषकं घृतम् । For Private and Personal Use Only गङ्गाधरः- द्वे पञ्चमूले इत्यादि । पुनर्नवाद्वयम् । अवाकपुष्पी शतपुष्पा । द्विपञ्चमूलादीनां प्रत्येकं द्विपलं नीला जलद्रोणे विपाचयेत्। पादशेषं तं कार्यं षोड़शशरावं क्षीरश्च षोड़शशरावं धात्रीरसं षोड़शशराचमिक्षुरसं षोड़शशरावं छागमांसरसं षोड़शशरावं घृताढ़केन घृतस्य षोड़शशरावेण सह संयोज्य “रसैः परूषकक्राश्मर्य्यककशेरुकीविदारीद्राक्षेक्षूणां चतुष्के पयसि द्विकाकोलीतामलकीतायन्तीशतावरीः पिडा पिबेत् घृतं प्रयोगेण तद् वातास्त्रजित् सर्पिः परूषकं नामेति ॥ १८ – २० ॥ चक्रपाणिः- - पञ्चमूल इत्यादौ वर्षाभूः श्वेतपुनर्नवा, अवाक्पुष्पी अधःपुष्पीति ख्याता !
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy