SearchBrowseAboutContactDonate
Page Preview
Page 1201
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरक-संहिता। बातम्याधिचिकित्सितम् वाणीश्वरः प्राणभृतां करोति क्रिया च तेषां निखिला निरुक्ता। तां देशसात्म्यबिलान्यवेक्ष्य प्रयोजयेच्छास्त्रमतानुसारी ॥ ७८ ॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्त हदबलप्रतिसंस्कृते चिकित्सितस्थाने वातरोगचिकित्सितं नाम अष्टाविंशोऽध्यायः ॥ २८॥ गङ्गाधरः-तत्र श्लोकाविति। पञ्चात्मन इत्यादि। पश्चात्मनः पवनस्य। वाणीश्वरः प्राणः। समापयति-अनीत्यादि ॥७८॥ अनिवेशकृते तन्त्रे चरकप्रतिसंस्कृते। अप्राप्ते तु दृढ़बल-प्रतिसंस्कृत एव च। अष्टाविंशेऽध्याय एतद्वातरोगचिकित्सिते। वैद्यगङ्गाधरकृते जल्पकल्पतरौ पुनः । चिकित्सितस्थानजल्पे षष्ठस्कन्धे चिकित सिते । वातरोगिक जल्पाख्या शाखाष्टाविंशिका मता ॥२८॥ देहधारकरूपस्याविकृतस्य वायोरित्यर्थः। उक्तचिकित्साकरणापेक्षणीयं संग्रहेणाह तामित्यादि । देशाधपेक्षया सूलस्थाने विवृता देशादिभेदेन प्रकरणतया विस्तारिता प्रपञ्चिता ॥ ७॥ इति महामहोपाध्यायचरकचतुरानम-श्रीमच्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां घरकतात्पर्यटीकायां चिकित्सितस्थानव्याख्यायां वातव्याधिचिकित्सितं नामाष्टाविंशोऽध्यायः ॥२८॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy