SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [रसायनपाद४ २३४६ चरक-संहिता। तत्र श्लोको। आयुर्वेदसमुत्थानं दिव्यौषधिविधिः शुभः । अमृताल्पान्तरगुणं सिद्धं रत्नरसायनम् ॥ सिद्धेभ्यो ब्रह्मचारिभ्यो यदुवाचामरेश्वरः। आयुर्वेदसमुत्थाने तत् सबै सम्प्रकाशितम् ॥ २५ ॥ इति चिकित्सितस्थाने प्रथमाध्याये आयुर्वेदसमुत्थानीय रसायनपादश्चतुर्थः। इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने रसायनो नाम प्रथमोऽध्यायः॥१॥ गङ्गाधरः-पादार्थमुपसंहरति-तत्र श्लोकावित्यादि। अमृताल्पान्तरगुणं अमृतात् किश्चिद्धीनगुणम् ॥२५॥ गङ्गाधरः-पादं समापयतीतीत्यादि। अध्यायं समापयति अग्नीत्यादि। इति वद्यश्रीगङ्गाधरकविराजकविरत्नविरचिते चरकजल्पकल्पतरौ चिकित्सित स्थाने आयुवेदसमुत्थानीयरसायनपादश्चतुर्थः । समाप्तश्च प्रथमोऽध्यायः॥१॥ चक्रपाणिः-संग्रहे रत्नरसायनमिति हेमादिरत्नसंयुक्तं रसायनम् ; आयुर्वेदसमुत्थानं प्रकाशिततया; दिव्यौषधिविध्यादि यवाच ब्रह्मचारिभ्योऽमरेश्वरः तत् प्रकाशितमिति योजना ॥ २५ ॥ ... इति महामहोपाध्यायचरकचतुराननश्रीमच्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतारपर्य्यटीकायामायुर्वेदसमुस्थानीयरसायनपाद श्चतुर्थः। समाप्तश्चायं प्रथमाध्यायः ।। For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy