________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५श अध्यायः चिकित्सितस्थानम् ।
३२८५ पञ्चवल्कलचूणैर्वा शुक्तिचूर्णसमायुतैः। धातकोलोधचूर्वा तथा रोहन्ति ते व्रणाः ॥ २७॥ अस्थि भग्नं च्युतं सन्धि सन्दधीत समं पुनः। समेन सममङ्गॉन कृत्वान्येन परीक्षकः॥ स्थिरैः काकनिकाबन्धः कुशिकाभिश्च संस्थितम् । पट्टः प्रभूतसर्पिष्कर्बध्नीयादचलं सुखम् ॥ २८॥ अविदाहिभिरन्नैश्च पैष्टिकैः समुपाचरेत् । ग्जानिर्हि न हिता चास्य सन्धिविश्लेषकारिका ॥ २६ ॥ विच्युताभिहताङ्गानां विसर्पादोनुपद्रवान् ।
उपक्रमेटु यथाकालं कालज्ञः खाचिकित्सितात् ॥३०॥ फलिन्यादिचूर्णरवचूर्णयेत्। अथवा शुक्तिवर्णसमन्वितैः पञ्चवल्कलचूर्णरखचूणयेत्। धातक्यादिचर्णविचूर्णयेत् तथा सति व्रणा रोहन्ति ॥२७॥
गङ्गाधरः-अस्थि भनमित्यादि। भन्नमस्थि। च्युतं विश्लिष्टं सन्धि समं सन्दधीत। कथमिति तदाह। समेनेत्यादि। यदस्थि भग्नं तत् समेनान्येनाङ्गेन समं कृता स्थिरैः काकनिकानामबन्धः कुशिकाभिः कुशावेष्टनः संस्थितमस्खलितं कृता प्रभूतसपिष्ट पट्ट पटनिम्मितघटापट्ट अचलं यथा स्यात्तथा सुखं बनीयात् ॥२८॥
गङ्गाधरः-अविदाहिभिः पैष्टिकः पिष्टकृतैरन्नैः समुपाचरेत् । किमर्थमेवं. विधैरन्नैः समुपाचरेदित्यत आह-ग्लानिरित्यादि। हि यस्मादस्यास्थिभग्नस्य च्युतसन्धेश्वाहाराभावेन ग्लानिन हिता, यतः सन्धिविश्लेषकारिका ॥२९॥
गङ्गाधरः-विच्युतेत्यादि । विच्युतमभिहतं वाङ्ग येषां तेषां व्रणे विसादीन् उपद्रवानुक्तान् स्वात् स्वाचिकित्सिताद् यथाकालमुपक्रमेत्। परस्मैपदमुत्सगोऽपि कचिद्भवतीति नात्मनेपदमिति ॥३०॥ शोथहरोपक्रमोपदिष्टम् । लम्बानीत्यादिना सन्धानोपक्रममाह । शुक्तिर्बदरिका । समेन सममझेनेति समैन समं सदृशं कृत्वा सन्दधीतेति योज्यम् । कलिकाकुशिकाबन्धौ सुश्रुते द्रष्टव्यौ ॥ २६-२९ ॥
चक्रपाणिः-विच्युताभिहताङ्गानामिति आनाहादि तेति केचित् पठन्ति । खचिकित्सिता. • कलिकाबन्धैरिति पाठान्तरम् ।
४१२
For Private and Personal Use Only