SearchBrowseAboutContactDonate
Page Preview
Page 922
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८म अध्यायः शारीरस्थानम्। २०८३ पिचुना। इति पुसवनानि। यच्चान्यदपि ब्राह्मणा ब्रूयुराप्ता वा पुंसवनमिष्टं, तच्चानुष्ठेयम् ॥ १४ ॥ __ अत ऊर्छ गर्भस्थापनानि व्याख्यास्यामः। ऐन्द्री ब्राह्मी शतवीर्या सहस्रवी-मोघाव्यथा शिवा बलारिष्टा वाव्यपुष्पी प्राङ्गणस्य समीपे निधाय तां देहलीमुपनिधाय गृहीखा दक्षिणे नासापुटे छिद्रे पिचुना तूलकवा गर्भिणी नारी स्वयमासिञ्चन्न बन्योऽन्येनेति । अन्यान्यपि पुंसवनान्यनुमन्तुमाह-यच्चान्यदपीत्यादि। सुश्रुतेऽप्युक्तंलब्धगर्भायाश्चैतेष्वहःसु लक्षणावटशुङ्गासहदेवाविश्वदेवानामन्यतम क्षीरेणाभिषुत्य त्रीश्चतुरो वा बिन्दून् दद्याद दक्षिणे नासापुटे पुत्रकामायै न च तान् निष्ठीवेत् इति। अत्र लक्षणालक्षणन्तु---पुत्रकाकाररक्ताल्प-बिन्दुभिः लाञ्छितच्छदा। लक्षणा पुत्रजननी वस्तगन्धाकृतिर्भवेत् ॥ ताश्च शरत्काले पुष्पफलोपेतां दृष्ट्वा शनिवारसन्ध्यायां तस्याश्चतुर्भागेषु खदिरकीलकं निखाय अपरेहि मूलपुष्ययोगं गते दिवाकरे मत्रश्च जपिखा समानवर्णवत्साया गोः क्षीरेण यथाविधि नस्यं दद्यात्। वटशुङ्गो वटपरोहः। सहदेवा बलाभेदः पीतपुष्पा काश्चरीति लोके। विश्वदेवा गाङ्गेरुकी गुड़शर्करेति लोके, अन्ये सितपुष्पां बलामाहुः। अभिषुत्य क्षीरेण सन्धानीकृत्य न तान् निष्ठीवेदिति न थुत्कुर्यात् । चकारादलब्धगर्भायाः सर्चपामेव लक्षणादीनां नस्यदानं सहस्राभिहुतं गर्भग्रहणाय पश्चाद् ग्राम्यधर्मसेवन मिति। तदुक्तं तत्रान्तरे। पूर्वमौषधं सहस्राभिहुतं कृतमङ्गलदेशे गोः क्षीरेण पेषयिखा तस्मात् त्रीन् बिन्दून दक्षिणे नासापुटे दद्यात् न निष्ठीवेत् तान् कण्ठप्राप्तान्। सायञ्च दिनानि पयसौदनम् अश्नीयात् तदूद्ध ग्राम्यधम्मसेवन मिति ।। १४ ॥ गङ्गाधरः-अत ऊद्ध मित्यादि। ऐन्द्री गोरक्षककटी, ब्राह्मी ब्राह्मणयष्टी, शतवीर्या सहस्रवीर्या श्वेतकृष्णदलभेदेन द्वियम्, अमोघा पाटला, अव्यथा विधाय शिर इति शेषः। किंवा आत्मानमेव देहल्यामुपरि विधायेति मन्तव्यम्। यदुक्तं जतूकर्णे-"देहल्यामासीना” इति ॥ १३॥१४ ॥ चक्रपाणिः-सम्प्रति स्थितस्य गर्भस्य गर्भोपघातकप्रभावखण्डकत्वेन यत् पुनः स्थितिकारकम् , तढ गर्भस्थापनमुच्यते, अत ऊद्धमित्यादिना। ऐन्द्री गोरक्षकर्कटी। शतवीर्यासहस्रवीर्य For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy