SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । रोगानीकविमानम् १५१८ चरक-संहिता। सेवनञ्च पद्मोत्पलनलिनकुमुदसौगन्धिकपुण्डरीकशतपत्रहस्तानां सौम्यानां सर्वभावाणामिति ॥ १२॥ - श्लेष्मलस्य श्लेष्मप्रकोपणोक्तान्यासेवमानस्य चित्रं श्लेष्मा प्रकोपमापद्यते । न तथेतरौ दोषौ । स तु तस्य प्रकोपमापन्नो यथोक्तैर्विकारैः शरीरमुपतपति। बलवर्णसुखायुषाम् उपघाताय। तस्यावजयनं विधियुक्तानि ® संशोधनानि रुक्षप्रायाणि चाभ्यवहार्याणि कटुतिक्तकषायोपहितानि । तथैव धावन-लकनप्लवनपरिसरण-जागरण-युद्धव्यवाय-व्यायामोन्मर्दनस्नानोत्सादनानि विशेषतस्तीक्ष्णानाञ्च दीर्घकालस्थितानां सुरभीणाश्च मारुते उपवातानाम् उपगतानाञ्चोपवनानां रम्याणां सेवनश्च, सेवनश्च पद्मादिहस्तानां पुरुषाणाम्, सौम्यानाम् उदकगुणवहुलानाम् ॥१२॥ गङ्गाधरः-श्लेष्मलस्येत्यादि। पूर्ववद्याख्येयम् । यथोक्तविंशत्या कफविकारैः। संशोधनानि चखारि रुक्षप्रायाणि तथा रुक्षबहुलानि चाभ्यवहायोणि कट्टादुरपहितानि चाभ्यवहार्याणि तथा कट्टादुरपहितानि यथासम्भवं धावणादीनि । धावनं दोलावादिभिः । प्लवनं जलेषु सन्तरणं परिसरणं चक्रपाणिः-यथोक्तैरिति महारोगाध्यायोक्तः। अधश्च दोषहरणमिति विरेचनादित्यर्थः । अग्रंथ चन्दनं धवलचन्दनम् । हस्तानामिति कलापानाम् ॥ १२ ॥ चक्रपाणिः-श्लेष्मविजया रुक्षस्यैव हितत्वेन रुपाणीति वकव्ये यदुरुक्षप्रायाणीति करोति, तेवात्यर्थरुक्षान्नस्य वातानुगुणत्वेन तथा धात्वपोषकत्वेन चासेव्यत्वं दर्शयति। उक्तं हि रसविमाने-"स्निग्धमश्नीयात् स्निग्धभुक्तं हि स्वदते भक्तञ्चाग्निमुदीरयति" इत्यादि। लङ्घनमुत् प्लुत्य गमनम्। परिसरणं कुण्डलरूपभ्रमणम् । सर्वशश्वोपवास इति सर्चलङ्घमानि । यदुक्तम् - "चतुष्प्रकारा संशुद्धिः पिपासा मारुतातपौ। पाचनान्युपवासश्च व्यायामश्चेति लङ्घनम् ॥” इति । * इतः परं तीक्ष्णोष्णानीत्यधिकः पाठः । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy