SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४४० चरक-संहिता। (जनपदोद्ध्वंसनीयविमानम् रुतमत्यभिष्यन्दिनमतिभैरवारावमतिप्रतिहत-परस्पर-गतिमतिकुण्डलिनमसात्म्यगन्धवा पलिकतापांशुधूमोपहतमिति ॥५॥ उदकन्तु खल्वत्यर्थविकुतगन्धवर्णरसस्पर्शवत् क्लेदबहुलम् अपक्रान्त-जलचरविहङ्गमुपक्षीणजलाशयमप्रीतिकरमपगत-गुणं विद्यात् ॥ ६॥ देशं पुनः प्रकृतिविकतवर्णगन्धरसस्पर्श क्लेदबहलमुपस्पृष्टं सरीस्टप-व्याल-मशक-शलभ-मनिका-मूषिकोलूक-श्माशानिकशकुनिजम्बूकादिभिः तृणोलुयोपवनवन्तं प्रतानादिबहुलम् अपूर्ववदवपतितशुष्कनष्टशस्यं धूम्रवनञ्च प्रध्मातपतत्रिगणम् उत्कष्टश्वगणमुदभ्रान्तव्यथितविविधमृगपक्षिसङ्घम् उत्रदृष्ट अत्युष्णं वेति विकल्प उन्नयः, अत्यभिष्यन्दिनं वहिद्रवाभिस्रावणेन लक्ष्यम्, अतिभैरवारावं झञ्झारूपत्वात् सुतरां तस्मादेवातिशयेन प्रतिहता प्राणिनां परस्परं गतिर्येन तं तथा, असात्म्यमनुपशयितं गन्धादिकं सिकतादिकञ्च तैरुपहतम् ॥५॥ गङ्गाधरः---उदकन्वित्यादि। अपक्रान्ता जलचरादयो यस्मात् तत् तथा। उपक्षीणं प्रायेण शुष्काल्पजलाशयम् अपगतगुणम् अनारोग्यकरम् ॥६॥ गङ्गाधरः-देशं पुनरित्यादि। प्रकृतितो विकृता वर्णगन्धादयो यत्र तं तथा, सरीसृपादिभिरुपसृष्टमुपसर्गीकृतम्, इमाशानिकशकुनि धादिः, आदिना कुक्क रादिभिश्च। तृण दुवादिकम् उलूपं उलुकम् उलय इति ख्यातम् । प्रतानं लतातः प्रभवलतासमूहः, आदिना तत्पणादिग्रहणं तैबहुलम् । अपूर्ववत् पूर्व यथा नावपतितं न शुष्कं न नष्टशस्यं यत्र तत्र पश्चात् तथावपतितं रोपितं शुष्कञ्च नष्टश्च शस्यं भवतीति भावः। धम्रवर्णइव पवन उपलक्ष्यते यत्र तं, तथा । प्रध्मातं निरन्तरं शब्दितः पतत्रिगणो यत्र तं तथा। उत्क्रष्ट उच्चैः शब्दं कुर्वन् श्वगणः गुणमिति “जीवनं पिपासाहरम्" इत्यादुधक्तगुणरहितम् । विकृता वर्गादयो यस्य देशस्य तं विकृतवर्णगन्धरसस्पर्शम्, इमाशानिकशकुनिगृध्रः । अपूर्ववदिति परिचितमप्युपहतत्वेनापूर्वमिव For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy