SearchBrowseAboutContactDonate
Page Preview
Page 1057
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८म अध्यायः] इन्द्रियस्थानम्। २२१६ क्षणेन भूत्वा ह्यपयान्ति कानिचित् न चाफलं लिङ्गमिहास्ति किञ्चन ॥ २६ ॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने अवाक शिरसीयमिन्द्रियं नामाष्टमोऽध्यायः॥८॥ निरीक्षेत। कस्मात् ? हि यस्मादेषु कानिचिल्लिङ्गानि क्षणेन भूला अपयान्ति अपगच्छन्ति। ननु यान्यपयान्ति यान्तु अपरलक्षणेन शातव्यमिति तैश्च किमित्यत आह-न चेत्यादि। इह एषु चिह्न षु मध्ये किञ्चन चिह्न न चाफलं निष्फलमस्ति। यल्लिङ्गं क्षणेन भूखापगतं न च शातं ततोऽन्यच्च लक्षणं किञ्चिन्न यदि भवति तदा तत्र भिषम् मुह्यति, तस्मान्मूहुम्म हु. विभावयेतेत्यर्थः ॥२६॥ अध्यायं समापयति-अग्नीत्यादि। इति वैद्यश्रीगङ्गाधरकविरत्नविरचिते चरकजल्पकल्पतराविन्द्रियस्थान जल्पे पञ्चमस्कन्धेऽवाशिरसीयेन्द्रियजल्पाख्याष्टमी शाखा ॥८॥ शरीराधोभागः। गोसर्ग इति प्रत्यूषे। लेपज्वरः स्वल्पशीतयुक्तः कफज्वरः। कृच्छादित्यशीनं मुञ्चयित्वा प्रपाणिको मणिबन्धादुर्द्ध कूपरपर्यन्तं शिरो विक्षिपति ॥ २०-२६॥ इति महामहोपाध्यायचरकचतुराननश्रीमञ्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायाम् इन्द्रियस्थाने अवाकशिरसीयमिन्द्रियं नाम अष्टमोऽध्यायः ॥ ८॥ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy