SearchBrowseAboutContactDonate
Page Preview
Page 1053
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org म अध्यायः ] इन्द्रियस्थानम् । ग्लायतो नासिकावंशः पृथुत्वं यस्य गच्छति । अशूनः शूनसङ्काशः प्रत्याख्येयः स जानता ॥ ६ ॥ अत्यर्थविवृता यस्य यस्य चात्यर्थसंवृता । जिह्मा वा परिशुष्का वा नासिका न स जीवति ॥ १० ॥ मुखशब्दस्वावोष्ठौ + शुक्लश्या वातिलोहितौ । विक्रुतौ यस्य वा नीलौ न स रोगाद्विमुध्यते ॥ ११ ॥ अस्थिश्वेता द्विजा यस्य पुष्पिताः पङ्कसंवृताः । त्रिकृत्या न स रोगांस्तु विहायारोग्यमश्नुते ॥ १२ ॥ Acharya Shri Kailassagarsuri Gyanmandir गङ्गाधरः -- ग्लायत इत्यादि । यस्य ग्लायतो हृष्यतः पुरुषस्य नासिकावंशः पृथुत्वं गच्छति, अशुनः सन शूनसङ्काशश्च भवति, स जानता वैदेशन प्रत्याख्येयस्त्याज्यः ॥ ९॥ * ग्लायते इति चक्रः । * विकृत्या इति पाठान्तरम् । २२१५ गङ्गाधरः - अत्यथत्यादि । यस्य नासिका जिल्ला कुटिला अत्यर्थविता अतिशय विस्तृता निर्गता वा अथवात्यर्थसंवृता कुञ्चिता अनिर्गता वा यस्य नासिका जिह्मा कुटिला वा परिशुष्का स न जीवति ॥ १० ॥ गङ्गाधरः- मुखेत्यादि । यस्य रोगिणो द्वावोष्ठौ मुखशब्दस्रवौ स्वमुखात् शब्दनिःसृतौ स्रवतः स्रावं कुरुतस्तौ । यदा शब्दं न कुरुते स पुमान्, तदा न स्रवतः । शुक्लart श्यावर्णावतिलोहितवर्णो मिलितत्रयवणौ वा । यस्य वा fanaौ स्वरूपान्यरूपौ नीलौ वा, स तद्रोगान्न मुच्यते ॥ ११ ॥ गङ्गाधरः - अस्थीत्यादि । यस्य रोगिणो द्विजा दन्ता अस्थिश्वेता अस्थिवत् सिता रुक्षाः पुष्पिताः पुष्पवद्गन्धा दन्तश्वेतखापेक्षया अतिश्वेता वा चक्रपाणिः - ग्लायत इति दौर्बल्यं भजते । अशून इति परमार्थतोऽशूनः । विवृतेति निर्गता । संवृतात प्रविष्टा । शब्दश्रवौ कणौ । विकृत्येति सहजं विना तथा हेतु विनेत्यर्थः ॥ ९ - ११ ॥ For Private and Personal Use Only + मुखं शब्दश्रवावोष्टी इति वा पाठः ।
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy