SearchBrowseAboutContactDonate
Page Preview
Page 1048
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org •म अध्यायः ] इन्द्रियस्थानम् । ऊर्द्धश्च यः प्रश्वसिति श्लेष्मा चाभिभूयते । नवबलाहारो नरो वा न स जीवति ॥ २० ॥ ऊर्जा नयने यस्य यस्य / नारतकम्पने । बलहीनः पिपासार्त्तः शुष्कास्यो न स जीवति ॥ २१ ॥ यस्य गण्डावुपचितौ ज्वरकासौ च दारुणौ । शूली प्रद्वेष्टि चाप्यन्नं तस्मिन् कर्म न सिध्यति ॥ २२ ॥ व्यावृत्तमुखजिह्रस्य भ्रुवौ यस्य च विच्युते । कण्टकैश्वाचिता जिह्वा यथा प्रतस्तथैव सः ॥ २३ ॥ शेफश्चात्यर्थमुत्सिक्तं निःसृतौ वृषणौ भृशम् । तश्चैव विपर्यास विकृत्या प्रतलक्षणम् ॥ २४ ॥ Acharya Shri Kailassagarsuri Gyanmandir गङ्गाधरः - ऊर्द्ध मित्यादि । श्लेष्मणाभिभूयते कण्ठ आत्रियते । हीनवर्णादिको वा, स न जीवति ॥ २० ॥ गङ्गाधरः - उद्धृग्रे इत्यादि । यस्य नयने द्व ऊर्द्धाये । यस्य वा नयने द्वे अनारतं सततं कम्पने सततकम्पनशीले भवतः । बलहीनादिः स च न जीवति ॥ २१ ॥ गङ्गाधरः -- यस्येत्यादि स्पष्टम् ।। २२ ।। २२०६ गङ्गाधर - व्यावृत्तेत्यादि । व्यावृत्तं स्वरूपान्यथारूपं मुखजिह्व यस्य । विच्युते अधोनते । कण्टकैः कण्टकाकारैराचिता व्याप्ता जिह्वा ॥ २३ ॥ गङ्गाधरः- शेफश्चेत्यादि । यस्य विकृत्या शेफो मेढमत्यर्थमुत्सिक्तमन्तःप्रविष्टं वृषणौ च भृशं निःसृतौ निर्गतौ त्वेतत् प्रेतलक्षणं मृतस्य लक्षणम् । एवं , * मन्ये वारत कम्पने इति पाठश्वक्रसम्मतः । २७७ चक्रपाणिः इति ऊद्धमुखे । भारतकम्पने अविश्रान्तकम्पने । उत्सिक्तमिति भन्तः प्रविष्टम् । अतश्चैवं विपर्य्यास इति शेफोऽतिनिःसृतं वृषणौ चापि प्रविष्टौ । विकृत्येति I For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy