SearchBrowseAboutContactDonate
Page Preview
Page 1040
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ष्ठ अध्यायः इन्द्रियस्थानम् । २२०१ विकारा यस्य वर्द्धन्ते प्रकृतिः परिहीयते । सहसा सहसा तस्य मृत्युहरति जीवितम् ॥ २२ ॥ तत्र श्लोकः। इत्येतानि शरीराणि व्याधिमन्ति विवर्जयेत्। न होषु धीराः पश्यन्ति सिद्धिं काश्चिदुपक्रमात् ॥ २३॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने कतमानि शरीरीयमिन्द्रियं नाम षष्ठोऽध्यायः॥६॥ शीतलाः। शक्तिकुन्तध्वजरथा वाजिवारणगोपाः। येषु चाप्यवभासेरन् प्रासादाकृतयस्तथा। चूर्णावकीर्णा इव ये भान्ति वा न च चर्णिताः। प्राणमांसक्षयश्वास-कासारोचकपीड़िताः। प्रद्धपूयरुधिरा व्रणा येषाञ्च मम्मसु । क्रियाभिः सम्यगारब्धा न सिध्यन्ति च ये व्रणाः । वज्जयेत् तान् भिषक् पाठः संरक्षनात्मनो यशः॥ इति ॥२१॥ गङ्गाधरः-विकारा इत्यादि स्पष्टम् ॥ २२ ॥ गङ्गाधरः-अध्यायाथेमुपसहर्तु माह-इत्येतानीत्यादि ॥२३॥ अध्यायं समापयति-अग्नीत्यादि। इति वैद्यश्रीगङ्गाधरकविरत्नविरचिते चरकजल्पकल्पतराविन्द्रियस्थानजल्पे पश्चमस्कन्धे कतमानिशरीरीयेन्द्रियजल्पाख्या षष्ठी शाखा ॥६॥ भारोग्यं हीयत इति अत्रोक्तरोगव्यतिरिक्तरोगवृद्धया आरोग्यहानिर्बोध्या। प्रकृतिः परिहीयत इति स्वभावसुशीलत्वादिरूपं धीयते। किंवा प्रकृतिर्जन्मप्रतिबद्धश्लेष्मप्रकृत्यादिरूपा हीयते ॥ १९-२३॥ इति महामहोपाध्याय-चरकचतुरानन-श्रीमञ्चक्रपाणिदत्तविरचितायामायुम्वददीपिकायां चरक. तात्पर्यटीकायाम् इन्द्रियस्थाने कतमानिशरीरीयेन्द्रियं नाम षष्ठोऽध्यायः ॥६॥ २७६ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy