SearchBrowseAboutContactDonate
Page Preview
Page 923
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ चरक-संहिता । [ आत्रेयभद्रकाप्यीयः अष्टौ रसा इति वड़िशो धामागवः । मधुराम्ल लवण कटुकतिक्तकषापचाराव्यक्ताः ॥ १० ॥ अपरिसंख्येया रसा इति काङ्कायनो वाह्लीकभिषक्, आश्रयगुणकम्मसंस्कारविशेषाणामपरिसंख्येयत्वात् ॥ ११ ॥ पड़ेव रसा इत्युवाच भगवान् पुनव्वसुमधुराम्ललवणकटुतिक्तकषायाः । तेषां परणां रसानां योनिरुदकम् । । गङ्गाधरः - अष्टावित्यादि । अथ वड़िशो धामार्गवः खलु यो भावोऽभिव्यक्तः सन् रसनग्राह्योऽर्थो भवति स रस एक एवेति सत्यम् । अभिव्यक्तस्तु सन् यो रसनग्राद्योऽर्थो भवति स खलु मधुरादिपूर्व सप्तविधोऽव्यक्तश्च दृत्यष्टधाऽभिव्यज्यते । तस्मादष्टौ रसा इत्युवाच ॥ १० ॥ गङ्गाधरः - अपरिसङ्ख्या इत्यादि । अथ काकायनो वाह्रीको भिषक् खलु यो भावोऽभिव्यक्तः सन् रसनग्राद्योऽर्थो भवति स रस एक एवेति सत्यम् । यस्तु अव्यक्तो रसनग्राद्योऽर्थः स आश्रयादिविशेषाणामपरिसङ्क्षे त्रयत्वेन अपरिसंख्येयतयाभिव्यज्यते । अभिव्यक्ताश्चाश्रयगुणकर्म संस्कारविशेषाणाम् अपरिसंख्येयत्वादपरिसंख्येया रसा इत्युवाच । रसानामाश्रया द्रव्याणि खलु अपरिसंख्येयानि न समानरसानि गुणास्तेषां समानाधिकरणा गुरुत्वाद यस्तैश्च विभिन्नाः । कर्माणि च धातुवर्द्धनादीनि समानाधिकरणान्यपरिसंख्येयानि । संस्कारः पुनः करणं रसान्तरकरणद्रव्य क्रियान्तरेण रसान्तरभावा अपरि या इति ॥। ११ ॥ गङ्गाधरः -- षड़ेवेत्यादि । भगवानात्रेयः पुनर्व्वसुः खलु नवानां महर्षीणां वचनं श्रुला यो व्यक्तो भावोऽभिव्यक्तः सन्: रसनग्राह्योऽर्थो भवति स रस एक एवेति सत्यम् । अभिव्यक्तस्तु सन् रसनग्राह्यो योऽर्थो भवति स खलु मधुराम्ललवणकटुतिक्तकषायभेदेन षड्विध एवाभिव्यज्यते । तस्मात् पट्टेव भेदस्तु - एकस्यामपि मधुरजाताविक्षुगुडादिगतः प्रत्यक्षमेव भेदो दृश्यते स्वसंवेद्य एव यदुक्तं - "इक्षुक्षीरगुड़ादीनां माधुर्य्यस्यान्तरं महत् । सरस्वत्यापि शक्यते” ॥ ३–११ ॥ चक्रपाणिः - सिद्धान्तं पुनर्व्वसुवचनत्वेनाह-पड़ेवेत्यादि । पूर्ध्वपक्षोक्तरसैकत्वादिव्यवस्थामाह - तेषां षण्णामित्यादि । योनिराधारकारणं, कार्यकारणयोश्च भेदात् सिद्ध उदकाद रसभेदः For Private and Personal Use Only स तु संस्वादभेदः भेदस्तथापि नाख्यातु
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy