SearchBrowseAboutContactDonate
Page Preview
Page 859
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ८४८ www.kobatirth.org | विधिशोणिताय. चरक संहिता | लुञ्चनं केशलोनाञ्च दन्नदेशनमेव च । माधर्षश्च हितस्तस्याववचने ॥ संमूर्च्छितानि तीच्णानि मद्यानि विविधानि च । प्रभूतकटुयुक्तानि तस्यास्ये गायेन्मुहुः ॥ २२ ॥ मातुलुङ्गरसं तन्महौषधसमायुतम् । तद्वत् सौवर्चलं दश युक्तं मद्याम्लकाञ्जिकः ॥ हिङ्ग परणसमायुक्तं यावत् संज्ञाप्रबोधनम् । प्रबुद्धसंज्ञमन्नेच लघुभिस्तमुराचरेत् ॥ २३ ॥ विस्मापनः संस्मरणैः प्रियश्रुतिभिरेव च । पटुभिर्गीतवादित्र: श- दैश्वित्र च दर्शनः ॥ 'सनोल्लेखन मरञ्जनः कड़ग्रहैः । शाणितस्यावसेकैश्च व्यायाम घर्षणैस्तथा ॥ - Acharya Shri Kailassagarsuri Gyanmandir अञ्जनानीति प्रबोधफलकखात तीक्ष्णानि । सूचीभिस्तोदनं शस्त्रैश्च तोदनमित्यन्वयः । दाहो वह्निना । पीड़ा नखान्तरे । लुञ्छनमुत्पाटनं केशानां लोम्नाञ्च । तस्यावबोधने संन्याससंन्यस्तस्य सद्यः प्रबोधने । सबः फलयोगान्तराण्याहसंमूच्छिंतानीत्यादि । तीक्ष्णानि विविधानि मद्यानि संमूच्छिंतानि मिलितानि कृत्वा तस्यास्ये यत्नेन मुर्गालयेत् । प्रभूतकटुतिक्तानि च संमूच्छितानि तस्यास्ये मुहुर्गालयेत् ।। २०-२२ ।। 'गङ्गाधरः- मातुलुङ्गेत्यादि । मातुलुङ्गरसं महौषधयुक्तमित्यास्ये गालयेत् । तद्वदित्यादिकमप्यास्य मुहुर्गालियेत् । सोबच्चेलमित्यत्र सौवीरमिति केचित् । हिङ्गिति कीवलिङ्गम् ऊपणसमायुक्तं हिङ्ग मद्याम्लकाञ्जिक इत्यथेः । अथवा हिङ्गषणयुक्तं मघाम्लकाञ्जिकैश्व युक्तं सौवच्चेलमित्येको योगः । प्रबुद्धसंज्ञ प्रबोधयुक्तमनसं लघुभिरन्नैरुपाचरेत् ।। २३ ।। गङ्गाधरः - विस्मापनैरित्यादि । तथा विस्मापनैरित्यादिभिस्तमुपाचरेत् । संमूर्च्छितानीत मिलितानि ; गालयेदिति यत्नेन मुखे प्रक्षिपेत् । सौवर्चलं केचित् सौवीरमाहुः । For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy