SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४श अध्यायः सूत्रस्थानम् । स्वेदाधिकारे यद् वाच्यमुक्तमेतन्महर्षिणा । शिष्यस्तु प्रतिपत्तव्यमुपदेष्टा पुनर्वसुः ॥ ३१ ॥ इत्यग्निवेशकृते तन्त्रं चरकप्रतिसंस्कृते श्लोकस्थाने स्वेदाध्यायो नाम चतुर्दशोऽध्यायः ॥ १४ ॥ च पट् स्वदा इति । इत्युक्तो द्विविधः स्वेद इत्यादिना ग्रन्थेनोक्तः । स्वेदाधिकारे महर्षिति पुनर्वसूपदिष्टेनाग्निवेशेन स्वेदाधिकारे यद्वाच्यं तदेतदुक्तं शिष्यैस्तु तत्प्रतिपत्तव्यमिहापदेष्टा पुनव्वेसुरिति ॥३१॥ __ अध्यायं समापयति---अग्नीत्यादि। पूर्ववद् व्याख्येयम्। इति स्वेदा ध्यायः। इति श्रीगङ्गाधरकविरत्नकविराजकृते चरकजल्पकल्पतरौ मूत्रस्थानीय चतु देशस्वेदाध्यायनल्पाख्या चतुद्देशी शाखा ।। १४ ।। वाते स्निाध इत्यादि संगृह्णाति, यत्र देशे यथायोग्य इति आमाशयाते वाते पूर्व इत्यादि। शेष सुगमम् ॥ ३१॥ इति चरकचतुरानन-श्रीमच्चक्रपाणिदत्तविरचितायाम् आयुर्वेददीपिकायां सूत्रस्थान व्याख्यायां स्वेदाध्यायो नाम चतुर्दशोऽध्यायः ॥ १४ ॥ For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy