SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरक-संहिता। नवेगान-धारणीयः क्रमेणापचिता दोषाः क्रमेणोपचिता गुणाः। सन्तो यान्त्यपुनर्भावमप्रकम्प्या भवन्ति च ॥ २२ ॥ अयापचये क्रमस्त्रान्तरं हमन्तरीकृत्य भवेत् । ततश्चो हितपादत्रयप्रक्षेपाहितपादत्रयापचयाभ्यासादृद्ध चतुर्थे हितपादचतुष्टयप्रक्षेपाहितपादचतुष्टयापचये तथा चतुरहमन्तरीकृत्य भवेदित्यर्थः। तथा सति ---अभ्यस्तानां यक्कादीनामहितानां प्रस्थादीनां यावतां पादभागं त्यत्तवा त्रिपादमागं गृहीसा हितानाञ्च अनभ्यस्तानां रक्तशाल्यादीनां तद्रपेण पादभागं दत्त्वा पत्त्वा भोक्तव्यम् । एवं तदिनस्य परदिनमपीति तदभ्यासो भवति। ततस्तृतीयदिनेऽहितानामद्धमानं हितानाचार्द्धमानं पत्तवा भोक्तव्यमेवं तदिनस्य परमपि दिनद्वयमिति तदभ्यासो भवति, ततः षष्ठे दिनेऽहितानां पादत्रयं त्यक्तवाटिकपाद गृहीखा हितानाञ्च पादत्रयं दत्वा पक्त्वा भोक्तव्यमेवं तदिनस्य परं दिनत्रयमपीति तदभ्यासो भवति। ततः परं दशमे चतुष्पादं त्यजेदहितानां हितानाश्च चतुप्पादं गृह्णीयादिति सतरा लभ्यते। पोड़शिकक्रमवादे तु प्रत्यंशापचयप्रक्षेपादिनैकैकग्रान्तरता बोध्या। तत् तु नाचार्याभिषे तम्। पोडशपादापचयप्रक्षेपे पक्षदिनान्तरखेन तदंशाभ्याससत्वादयौक्तिकवाञ्च । यत लन्त रशब्दस्य व्यवधानार्थत्वेन प्रथमदिने पथ्यपादापथ्यत्रिपादमानेन भोजनं ततः परमेकदिनं न तथा भोक्तव्यं ; किन्सपथ्यमभ्यस्तं यत् तदेव भोक्तव्यम्, यत् तदेकदिनं व्यवशाय तृतीयदिने पथ्यपादद्वयापथ्यपादद्वयं भोक्तव्यम् । तदुत्तरं दिनद्वयं न तथा भुक्ता किन्सभ्यस्तमपथ्यमेव भोनच्यम् । तदिनद्वयं व्यवधाय पष्ठे दिने पथ्यपादत्यापथ्यकपादमानेन भोज्यं तदुत्तर दिनत्रयं न तथा भोक्तव्यम्। किन्तपथ्यमात्रमेवेति। तदिनत्रयं व्यवधाय दहमे दिने पथ्यचतुप्पादभोजनमपथ्यपादचतुष्टयत्यागः सुतरागिति व्याख्यायते । पोदशांशिकक्रपवादेऽप्येवञ्च बोध्यमिति, तदसम्यक् अहितस्याभ्यासानुटतेः।। नन्वेवहितत्यागहिताच्या सेन किं भवतीत्याह - क्रमणेत्यादि। दोश दुष्टिकरा अभ्यस्ता हितारते क्रमेणापचिताः यिनाः सन्तस्तथा क्रमण गुणा अनभ्यस्ता हिता गुणाः सन्तश्चापुनर्भावं यान्ति। सहसा सात्मा देव । एवं कृते किं स्यारियाह.-- प्र.मत्यादि। मणेति क्रमणैव, दोषा इति वोपजनकान्यभ्यस्लान्यपथ्यानि, गुणा इति गुणजनकानि पथ्यानि, अपुनर्भावं यान्ति दोषा इति सम्वन्धः। अमेण तु सहसाऽपश्यत्यागे दोषा भवन्त्येव : यदुक्तम्-- 'असामयजा हिं For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy