________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२88
५म अध्यायः
सूत्रस्थानम् । वर्त्मवर्षेऽणुतैलच्च कालेषु त्रिषु नाचरेत् । प्रावृटशरद्वसन्तेषु गतमेघे नभस्तले ॥ नस्यकर्म यथाकालं यो यथोक्तं निषेवते। न तस्य चक्षुन घ्राणं न श्रोत्रमुपहन्यते॥ न स्युः श्वेता न कपिलाः केशाः श्मश्रणि वा पुनः। न च केशाः प्रलुच्यन्ते वर्द्धन्ते च विशेषतः॥ मन्यास्तम्भः शिरःशूलमर्दितं हनुसंग्रहः । पीनसार्भावभेदौ च शिरःकम्पश्च शाम्यति॥ शिराः शिरःकपालानां सन्धयः स्नायुकण्डराः। नावनप्रीणिताश्चास्य लभन्नेऽभ्यधिकं बलम् ॥ गङ्गाधरः--अथ धूमनस्ययो साच्छिद्रप्रयोगसामान्यात् नेत्रहितवेन नयनकार्यामञ्जनमनु सज़देह हितवेनास्यनासाकाय धूममुत्तवा नासामात्रकार्य नस्यमाह-वमवर्षे इत्यादि। वर्त्मवर्षे वर्मना चक्षुषो वर्त्मना ऊद्ध जत्रुवत्मे भिर्वा वर्षे स्रावेऽणुतैलम् अणनां स्रोतसां हितं तैलमित्यणुतैलं वक्ष्यमाणं कालेषु त्रिषु प्राटशरद्वसन्तेषु नभस्तले गतमेघेऽतीतमेघे नभस उपरि भूस्थलोकात् ना पुरुष आचरेत् नस्यविधयेति शेषः। नस्यकर्म गुणत आहनस्यकम्र्मेत्यादि। वक्ष्यति हि सिद्धिस्थाने–“नावनश्चावपीड़श्च च्यवनं धम एव च। प्रतिमर्षश्च विशे यो नस्तः कर्म च पञ्चधा ॥” इत्यादिना। तत्र यन्नस्यं स्नेहनावनं तत्कने वक्ष्यमाणं यो निषेवते तस्य न चक्षुरुपहन्यते न घ्राणं न श्रोत्रञ्चेति । अत्र कालजरया कालदोषेण चेति कतै पदमृह्यम्। कपिलो वर्णभेदः। श्मश्रुणि वेति वाशब्दः समुच्चये। तेनाल्लिङ्गविपरिणामेन श्वेतानि कपिलानि इत्वेवं पठित्वान्वेतव्यम् । पुनःशब्दः पुनरर्थान्तरारम्भ। न प्रलुच्यन्ते न पतन्ति । मन्यास्तम्भ इत्यादिकश्च शाम्यति । शिराः धमन्यः। शिरःकपालानि त्रीणि । सन्धयोऽर्थात् शिरस एब । स्नायवः सूक्ष्मशिराः। कण्डराः अस्थिवत्स्थूलशिराः। एते नावनप्रीणिताश्चकाराद् यस्य नावनं
चक्रपाणिः धूमनस्ययोर्नासाद्वारसामान्यात् धूममनु नस्यं ब्रूते---वर्ष इत्यादि। अणूनां स्त्रोतसां हितं तैलमित्यणुतैलं, तच्चाने वक्ष्यमाणम् । शिर:कपालानामेव शिराः सन्धयः स्नायुकण्ड
For Private and Personal Use Only