________________
Shri Mahavir Jain Aradhana Kendra
२००
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक संहिता |
उक्तानि लवणान्युद्धं मूत्राण्यष्टौ निबोध मे । मुख्यानि यानि ष्टानि सर्वाण्या यशासने | अविमूत्रमजामूत्र गोमूत्र माहिषञ्च यत् । हस्तिमूत्रमथोष्ट्रस्य हयस्य च खरस्य च ॥ ४३ ॥ उष्णं तीक्ष्णमथोऽरुक्षं कटुकं लवणान्वितम् । मूत्रमुत्सादने युक्तं युक्तमालेपनेषु च ॥ युक्तमास्थापने मूत्र' युक्तञ्चापि विरेचने । स्वेदेष्वपि च तद्युक्तमाना हेण्वगदेषु च ॥ उदरेष्वथ चार्शःसु गुल्म कुष्ठकिलासिषु । तद्युक्तमुपनाहेषु परिषेके तथैव च ॥
[ दोर्घञ्जीवितीयः
आना विविबन्धव्याधी, वाते वातव्याधौ, गुल्मे, शूले तथोदरे, युज्यन्ते पञ्च लवणानि इत्यन्वयः । स्वस्वप्रभावात् ॥ ४२ ॥
गङ्गाधरः- उपसंहरति, उक्तानीत्यादि । - क्रमिकखान्मूत्राणयष्टशवाह - ऊर्द्ध - मित्यादि । बहूनि मूत्राणि सन्ति तेषु मुख्यानि यान्यष्टौ मूत्राणि तान्युपदिष्टान्यायेण तान्येव मत्तो निवोध । अवीत्यादि । अविमेषी तस्या मूत्र', महिष्या इदं माहिषम् ॥ ४३ ॥
गङ्गाधरः- एषां सामान्यतो गुणानाह, यद द्वारेण कर्माणि कुर्व्वन्ति । उष्णमित्यादि । अरुक्षं स्निग्धं लवणान्वितं कटुकं लवणानुतिक्त प्रभावात् । प्रयोगप्रकार माह – मूत्रमित्यादि । उत्सादने मूत्रमष्टविधमूत्रम् उद्वत्तेने युक्तं प्रयुक्तम्, आलेपने प्रलेपे, आस्थापने निरूहवस्तौ, विरेचनेऽधोभागहरणे, स्वेदेष्विति कुम्भीस्वेदादौ, आनाहेषु मलविबन्धव्याधिषु, अगदेषु चेति योगत एवागदभैषज्यविधौ युक्तम्, उदरेषु वातादिजेषु, अर्शःसु षट्सु, गुल्मेषु पञ्चसु, कुष्ठेष्वष्टादशसु, किलासिषु किलासरोगिषु पुरुषेषु अर्थात् किलासरोगेषु । औविदं औत्कारिकालवणं, केचित् शाम्भरिलवणमाहुः, सामुद्र दक्षिणसमुद्रभवं करकच इति ख्यातं, अभ्यञ्जन इति स्नेहाभ्यङ्ग, वर्त्तयर्थमिति फलवर्त्तनाद्यर्थम् ॥ ४२ ॥
For Private and Personal Use Only
चक्रपाणिः – अवमूत्रमित्यादौ स्त्रीमूत्रमेव प्रशस्तं लिङ्गपरिग्रहाद्दर्शयति, यतः स्त्रीणां लघ्वङ्गवात् मूलमपि लघु वचनं हि " लाघवं जातिसामान्ये स्त्रीणां पुंसाञ्च गौरवम्” इति । यत्तस्यते