SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरक-संहिता। (दीर्घजीवितीयः ज्योतिष्मती च विम्बी च शणपुष्पी विषाणिका। अजगन्धा द्रवन्ती च क्षीरिणी चात्र षोड़शी। शणपुष्पी च विम्बी च च्छईने हैमवत्यपि । श्वेता ज्योतिष्मतो चैव योज्या शीर्षविरेचने ॥ एकादशावशिष्टा याः प्रयोज्यास्ता विरेचने। इत्युक्ता नामकर्मभ्यां मूलिन्यः फलिनीः शृण ॥३६ ॥ शविन्यथ विडङ्गानि त्रपुषं मदनानि च। आनूपं स्थलजञ्चव क्लीतकं द्विविधं स्मृतम् ॥ विषाणिका मषशृङ्गी। अजगन्धा अजमोदा। द्रवन्ती दन्तीभदः । क्षीरणा खनामख्याता स्वर्णक्षीरी। आसां पोड़शानां मूलिनीनां काण्याह,-शणपुष्पीत्यादि।हस्तिदन्त्यादीनां षोड़शानां मूलिनीनां मध्ये शणपुष्पीविम्बीहैमवतीनां तिसृणां मूल छईनवाच्छद्द नार्थ प्रयोक्तव्यमिति। श्वेताज्योतिष्मत्योस्तु मूल शिरोविरेचनमतः शीर्षविरेचने योक्तव्यम् । अवशिष्टा या एकादश हस्तिदन्ती श्यामा त्रित् वृद्धदारः सप्तला प्रत्यश्रेणी गवाक्षी विषाणी अजगन्धा द्रवन्ती क्षीरिणी चेति तासां मूल विरेचनेऽधोभागहरणे प्रयोज्यमिति मूलप्रयोगात् ता एव प्रयोज्या भवन्ति। आसामूर्द्धादिभागहरणवं खस्वप्रभावात् । - उपसंहरति, इत्युक्तेत्यादि।-नाम संज्ञा, कर्म स्वस्वप्रभावजम् । न त्वारम्भक-भूतानां क्रिया च ऊ दिभागहरणत्वरूपविशेषाभावात् । फलिनीरूनविंशतिं शृणु। नामकर्मभ्यामित्यन्वयः॥३९॥ गङ्गाधरः-तत्रादौ नामानि निदि शति, शङ्खिनीत्यादि।-शङ्खिनी चोरपुष्पी। त्रपुष मायाम्बुफलम् । वन्या वनकर्कोटो। मदनानीति आवत्तनी, अजगन्धा फौकान्दी काकाण्डी ख्याता, द्रवन्ती द्वन्त्येव चीरितपला, क्षीरिणी दुन्धिका। मूलिनीनां वमनादिविनियोगमाह-शणपुष्पीत्यादि ॥ ३९ चक्रपाणिः-शङ्खिनी श्वेतवुह्ला, क्लीतकं यटीमधु, अस्य तु यद्यपि मूलं सुश्रुते प्रशस्तं, मूलेनैव व्यवहारः, तथापि विरेचनं प्रति यथीमधुद्वयस्यापि फलमेव प्रशस्तं ज्ञेयम्। धामार्गवः For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy