________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१११८
चरक-संहिता। [विविधाशितपीतीयः खवायुज्योतिरब्भूमयः पुष्यन्ति । आहारजरसे हि यानि विकृतीभूतानि पञ्च खादीनि तानि पक्कानि मलविकारं विहाय प्रसन्नानि भूखा शब्दाद्य कैकगुणानि भवन्ति खाहृत्य गर्भारम्भे खात्मकृतानि पञ्चेन्द्रियारम्भकाणि खादीनि पञ्चमहाभूतानि शब्दाद्य कैकगुणानि पुष्यन्ति । वायुपोषणेन प्राणपोषणं ख्यापि तम् । इह शरीरपोषणप्रकरणाद्वात्मनः पोषणं नोक्तम् । तदप्युन्नेयम् । तदुक्तं छान्दग्योपनिषदि त्रिकरणप्रकरणे, तदयथा-यथानु खलु सौम्येमास्तिस्रो देवताः पुरुपं प्राप्य त्रित्तिदैकैका भवन्ति, तन्मे विजानीहीति। अन्नमशितं त्रेधा विधीयन्ते। तस्य यः स्थविष्ठो धातुस्तत् पुरीपं भवति । यो मध्यमस्तन्मांसं योऽणिष्ठस्तन्मनः। आपः पीतास्त्रेया विधीयन्ते । तासां यः स्थविष्ठो धातुस्तन्मूत्रं भवति, यो मध्यमस्तल्लोहितं योऽणिष्ठः स प्राणः। तेजोऽशितं त्रधा विधीयते। तस्य यः स्थविष्ठो धातुस्तदस्थि भवति । यो मध्यमस्तन्मज्जा, योऽणिष्ठः सा वाक। उन्नमयं हि सोम्य मनः आपोमयः प्राण
कराणि, धातुप्रसादसंज्ञकानीति अत्यर्थशुद्धत्वेनैव धातुप्रसादस्वेनेन्द्रियाण्यारभन्त इति दर्शयति । शरीरं बनातीति शरीरबन्धः स्नायुशिरादिः, आदिग्रहणादा-वस्तन्यादिग्रहणम् ; अत्राहारेण रसादिपोषणमेवं केचिद् ब्रुवते, यद्-रसो रक्तरूपतया परिणमति, रक्तञ्च मांसरूपतया, एवं मांसादयोऽप्युत्तरोत्तरधातुरूपतया परिणमन्ति ; अत्रापि च मध्ये केचिद वते--क्षीराद् यथा सर्वात्मना दधि भवति, तथा कृत्स्नाद रसाद् रक्तं भवति, एवं रक्तादयो मांसादिरूपा भवन्तीति, अन्ये त्वाहुः ;-- केदारीकुल्यान्यायेन रसस्य धातुपोषणम्, तत्रान्नादुत्पन्नो रसो धातुरूपं रसम् मधिगम्य कियताप्यंशेन रसं वर्द्धयति, अपरश्च रसराशिस्तत्र च गतः सन शोणितगन्धवर्णयुत्तत्वात् शोणितमिव भूत्वा कियतापि शोणितसमानेनांशेन धातुरूपं शोणितं पुष्णाति, शेषश्च भागो मांसं याति, तत्रापि शोणितवद्व्यवस्था ; तथा मेदःप्रभृतिष्वपाति ; अत एव च मुख्यार्थोऽयं ग्रन्थो भवति, यथा-'रेसागत ततो मांसं मांसान्भेदस्ततोऽरिथ च। अस्थ्नो मजा ततः शुक्र शुक्राद गर्भः प्रसादजः ॥” इति ; तथा हारीतेऽप्युक्त-"रसः सप्ताहादाक् परिवर्त्तमानः श्वेतकपोतहरित हारिद्र पद्मकिंशुकालक्तकरसप्रख्यश्चायं यथाक्रम दिवसपरिवर्त्ताद वर्ण परिवर्तमानः पित्तोप्मोपरागाच्छोणितत्वमापद्यते” इति ; तथा, सुश्रु तेऽप्युक्तम्- “स खल्वाप्यो रस एकैकस्मिन् धातौ त्रीणि त्रीणि कलासहस्राणि पञ्चदश कला अवतिष्टन् एवं मासेन रसः शुक्रीभवति । अन्ये स्वाहुः-- खलेक.पोतन्यायेन अयमन्नरसः पृथक् पृथक् धातुमार्गे गतः सन् रसादीन् पोषयति, न स्वस्य धातुपोषको रसभागो धात्वन्तरेण सम सम्बन्धमप्यनुभवति ; रसादिपोषकाणि स्रोतांसि उत्तरोत्तरं सूक्ष्ममुखाणि दीर्घाणि च, तेनैव रसपोपकरसभागो रसमार्गचारित्वात् रसं पोषयति, एवं रसपोषणकालादुत्तरकालं रक्तपोषकमार्गचारित्वात् रक्तपोषको रसभागो रक्त पोषयति, तथा शोणितपोषणकालादुत्तरकालं मांसपोपकरसभागो मांसं पोपयति विदूरसूक्ष्म
For Private and Personal Use Only