SearchBrowseAboutContactDonate
Page Preview
Page 1128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८श अध्यायः सूत्रस्थानम् । नासास्यलोमकूपप्रजननमलाः केशरमश्रलोमनखादयश्चावयवाः पुष्यन्ति । पुप्यन्ति त्वाहाररसाद रसरुधिरमांसमेदोऽस्थिमजशुक्रौजांसि पञ्चेन्द्रियद्रव्याणि धातुप्रसादसंज्ञकानि, शरीरकिट्टादेते पुष्यन्ति । यथा जाठराग्निनान्नस्य पाकारम्भे समुदीरितफेनभागमाहृत्य श्लेष्मा पुष्यति तथा रसस्य मलमाहृत्य श्लेष्मा पुष्यति। यथा च पच्यमानादन्नात स्वच्छभाग उदीर्यते यस्तमाहत्य पित्तं पुष्यति तथा रक्त. स्यापि पच्यमानस्य किट्टात् पित्तं पुण्यति। मांसस्य पच्यमानस्य किट्टात् किट्टमाहृत्य यथायथं कर्णाक्षिनासास्यरोमकूपोपस्थमलाः पुष्यन्ति। मेदसः पच्यमानस्य किट्टान किमाहत्य पुनः स्वेदः पुण्यति। अस्थ्नां पच्यमानानां किट्टात् किट्टमाहृत्य केशश्मथलोषनखदन्तादयः पुष्यन्ति। मज्ज्ञस्तु पच्यमानस्य किट्टात् किट्टमाहृत्य दंहस्य स्नेहः पुप्यति। खचः पच्यमानायाः किट्टात् किट्टयाहृत्याक्षिविट् पुप्यतीति। मलाख्यः पाककलम् । वक्ष्यते च चिकित्सिते ग्रहणीचिकित्सिते। अन्नस्य भुक्तमात्रस्य पड़सस्य प्रपाकतः । मधुराख्यात् कफो भावात् फेनभाव उदीयते। परन्तु पच्यमानस्य विदग्धस्याम्लभावतः। आशयाच्च्यवमानस्य पित्तमच्छमुदीय्यते । पकाशयन्तु प्राप्तस्य शोष्यमाणस्य वह्निना। परिपिण्डितपकस्य वायुः स्यात् कटुभावतः । सप्तभिर्देहधातारो धातवो द्विविधं पुनः। यथास्वमग्निभिः पाकं यान्ति किट्टप्रसादतः। किट्टमन्नस्य विषमूत्रं रसस्य तु कशोऽसृजः। पित्तं मांसस्य खमला मलः स्वेदस्तु मेदसः। स्यात् कि केशलोमानो मजाः स्नेहोऽक्षिविटखचः इति। प्रसादाख्यात् तु पोषणमाह -पुष्यन्ति खित्यादि। आहाररसात तु रसरुधिरादीनि पुष्यन्ति । एवमुक्तं ग्रह यध्याये। रमाद्रक्तं ततो मांसं मांसान्मेदस्ततोऽस्थि च । अस्थनो मज्जा ततः शुक्रं शुक्राद गर्भः प्रसादजः । इति । ओजस्तु सव्वधातुसारम् । एवः आहारा प्रसादसंज्ञानि पञ्चेन्द्रियद्रव्याणि कफोऽसृजः। पित्त मांस खलो : वेदग्न पदमः भ्यान किटं केशलोमास्थनो मजज्ञः स्नेहोऽक्षिधिटन्वचः . दि :, . , पि वातोऽनशनादप्युपलभ्यते तथापि रुक्षकिटादिभाजनमलांशादप्युपपद्य ! ९३ . ४. तात्पनियुन व, न चायं नियमः, यत्मलादेवोत्पद्यत एवेति व्यायामादवगाहादेप वातादिसद्भावात् ; प्रजननं लिङ्गम् ।। रसपोप्यमाह-पुष्यन्ति हीत्यादि। पन्चेन्द्रिद्रयाणीति पृथिव्यादीनि घाणादीन्द्रिय For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy