SearchBrowseAboutContactDonate
Page Preview
Page 1036
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०२५ २७श अध्यायः । सूत्रस्थानम्। वल्यो वातहरो वृष्यश्चतुष्यः श्लेष्मवर्द्धनः। मेधास्कृतिकरः पथ्यः शोषतः कूर्म उच्यते ॥ स्नेहनं बृहणं वृष्यं श्रमसमनिलापहम् । वाराहं पिशितं पल्यं रोचनं स्वेदनं गुरु ॥ ग्राही कषायो वातकोपनः । रुतो लघुः शलहरः किश्चिदापविनाशनः । गरा चाजीणेजननी गुर्वी इलेमप्रकोपणी। गुर्जी पाके च मधुरा भोजिका दोषकोपनी। पोताधानास्तु सम्म सुस्निग्धा गुरुरोचनाः। मत्स्य–म्मे खगाण्डानि स्वादुवाजीकराणि च । कटपाकोनि रुच्यानि वातश्लेष्महराणि च। कुथिता दोपला गत्स्याः शुष्का विष्टम्भिदुज्जेराः। लवणैर्भाविता मत्स्याः कफपित्तकराः सराः। इति। सामुद्रास्तु मुश्रुते-तिमि-तिमिङ्गिल. कुलिशपाकमत्स्यनिरालकनन्दिवारलकमकरगगेरकचन्द्रकमहामीनराजीवप्रभृतयः सामुद्राः । सामुद्रा गुरवः स्निग्या मवरा नातिपित्तलाः । उष्णा वातहरा वृष्या बच्चेस्याः श्लेष्मवद्धनाः। बलावहा विशेषेण मांसाशिवात् समुद्रजाः। समुद्रजेभ्यो नादेया हणवाद गुरूत्तरा। तेपामप्यनिलनवाचौण्डप्रकोप्यो गुणोत्तरौ। स्निग्धतात् स्वादुपाकखान तयोर्वाप्या गुणोत्तराः। नादेया गुरवो मध्ये यस्मात् पुच्छास्यचारिणः । सरस्तड़ागजानान्तु विशेषेण शिरो लघु। अदूरगोचरा यस्मात् तस्मादुत्सोदपानजाः। किश्चिन्मुक्त्वा शिरोदेशमत्यर्थ गुरवस्तु ते। अधस्तादगुरखो ज्ञ या मत्स्याः सरसिजास्तु ये। उरोविचरणात् तेषां पूर्वमङ्ग लघु स्मृतम् । इति मत्स्याः । वल्य इत्यादि। वारिशयेष कूम्मो जातिः, बल्यो वातहरः इत्येवमादिगुणकर्मा प्रभावात् । शोषघ्नो राजयक्ष्मनः। शोथन इति भ्रान्ताः पठन्ति, ग्राम्याब्जानूपं पिशितलवणमित्यादिना शोथे निदानतया वज्जनवचनात् । सुश्र ते तु-शङ्ककूर्मादयः स्वादु-रसपाका मरुन्नुदः। शीताः स्निग्धा हिताः पित्ते वच्चस्याः इलेष्मवद्धनाः। कृष्णः कर्केटकस्तेषां बल्यः कोष्णोऽनिलापहः। शुक्लः सन्धानकृत् सृष्ट-विमूत्रोऽनिलपित्तहा ॥ इति । स्नेहनमित्यादि। आनूपेषु वाराहं पिशितं हणमित्यादिगुणम् । लब्धे "शरीरवृहणे ना द्" इत्यादिवचनं प्रकरणप्राप्तत्वेन तथा तस्यैवार्थस्य दावि झयम् ॥ २५॥ For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy