SearchBrowseAboutContactDonate
Page Preview
Page 1024
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७श अध्यायः सूत्रस्थानम् । १०१३ लावो वीरकश् चव वार्तीकः सकपिञ्जलः । चकोरश्वोपचक्रश्च कुक्कुभो रक्तवर्तकः ॐ । लावाद्या विष्किरारोते----............---- ॥ १७ ॥ .......... बक्ष्यन्ते वर्तकादयः। वर्तको वर्तिका चैव वहीं तित्तिरिकुक्कुटौ ॥ कङ्कशारपदेन्द्राभ-गोनईगिरिवर्तकाः। क्रकगेऽवकरश्चैव + वारड़ाश्चेति विकिराः ॥ १८ ॥ एणः कृष्णसारः। सम्बरः कालपुच्छकः ऋष्यश्च वरपोतश्च हरिणभेदाः । मुश्रुते शशो विलेशयलेनोक्तो गुणभेदार्थः । इति जाङ्गलमृगवर्गः ॥१६॥ गङ्गाधरः--जाङ्गलपक्षिणां संज्ञान्तरमाह -- लार इत्यादि। लावाया एते विष्किरा विष्किरसंज्ञा विकीर्य भक्षयन्तीति । विष्किरा द्विविधाः गुणविशेषार्थ भिद्यन्ते । लावाद्याश्च वर्तकादयश्च । तत्रैते लावाद्याः । लारश्च वीरकश्चेत्या. दयो रक्तवनेकान्ताः। तत्र लाकः प्रसिद्धः वतीरः कपिञ्जलविशेषः । वातीकश्व कपिञ्जलभेदः। कपिञ्जलः श्वेततित्तिरिः । चकोरः प्रसिद्धः । उपचक्रश्चकोरविशेषः। कुक्कुभः कुकुया। रक्तवर्तकः रक्तवर्णवटेर इनि लोके। इत्येने लावाद्या विकिरा उक्ताः ॥१७॥ गङ्गाधरः - वर्त्तकादयो विष्किरा अत ऊर्द्ध वक्ष्यन्ते । तद्यथा। वर्तक इत्यादि । वर्तको वटेरः पक्षी । वत्तिका क्षुद्रवटेरः ! बहीं मयूरः । तित्तिरिरुक्ताद्भिन्नः तित्तिरिः। कुक्कुटो बन्यथ ग्राम्यश्च। कङ्कः को क इति लोके । शारपदैन्द्राभो मल्लकङ्कः । गोनही दाङ्गकङ्गः । गिरिवत्तेकः पव्वेतस्थवटेरः । एणः कृष्णसारः, अभ्यो नीलाण्डो हरिणः, चारुष्कादयोऽपि हरिणभेदा एव। शशस्तु सुश्रुते विलेशयेषु पठितः, तद् गुणान्तरार्थम् ॥ १६ ॥ चक्रपाणिः- लावः प्रसिद्धः, वीरः कपिञ्जलभेदः, कपिञ्जलो गौरतित्तिरिः, वार्तीकश्चटकभेदः सङ्घातचारी, उपचक्रश्चकोरभेदः, कुक्क भः प्रसिद्धः, रक्तवर्णक इति कुक्कुभविशेषणम्, तेन स्थूलकुक्क टो गृह्यते ॥ १७॥ चक्रपाणिः-- वत्तंक: वही ख्याता, वत्तिका स्वल्पप्रमाणजात्यन्तरमेव ; केचित् तु वर्त्तकस्त्रियं वर्तिका वदन्ति, अस्याश्च ग्रहणं स्त्रीलिङ्गभेदोऽपि विशेषलाधवप्रतिषेधार्थम्, अन्यथा, स्त्रीत्वेन • रक्तवर्णक इति पाठान्तरम्। .. विकरश्चैवेति वा पाठः । For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy