________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम्।
परे तु शरीरेन्द्रिये त्याद्यपलक्षणं तेन समवायिसंयोग प्राय रिति ज्ञापनार्थ शरीरेन्द्रियादिप्रदर्शनमिति भाषन्ते। तत् समवायिसंयोगो हि मृतपुरुषदेहे घटादीनामपि स्यादिति। अन्ये तु खारम्भकतत्संयोगो ऽदृष्टप्रयुज्यः समवायिसमह. संयोगो वा यावत्ममवायि संयोगो वा श्रायुरुच्यते घटादीनां वारम्भकपञ्चभतरूप पञ्चतत्वसंयोगश्चेदायुद्ध क्षादीनामपि चेतनपुरुषवत् तत्त्वचतुर्विशतिरारम्भिकैव तेजोवनीपवनवारिसनाथवीजस्य तदा रम्भकस्य तदारम्भकाले जीवात्मनस्तत्र वायुना प्रेरितस्य प्रवेशेन तत् प्रयुज्यत्वात् ।
तेन मृत्यना च तेषामायुष्मत्त्वं लक्ष्यते। घटादिस्थावराणां कपालाद्यात्मक समवायि समहसंयोगो नादृष्ट प्रयुज्यः कर्मजात गुणविशेषो ह्यात्मनोऽदृष्टमिति वृक्षादीनां सजीवानामस्तिचादृष्टमस्ति चायुरितिब्योध्यम्। यावत् समवायि संयोगस्तु अजीवाचेतनानां घटादीनां सजीवाचेतनानां वृक्षादीनां चंतनानाञ्चास्त्येव । वृक्ष त्वनर त्वादिरूपेण यथावतत्व परिणासे स्वख यावत् तत्वान्येव समवायीनिकारणानि अदृष्टमिह समवायिकारणं देहिसमवायित्वेन निमित्तम्बा। यावत्
For Private And Personal Use Only