________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
प्रतिक्षणं गन्तुं शीलं शिथिलीभावो यस्य स नि. त्यगः अनुबन्धः अनुपूबावस्थानत्यागपूर्व कानुरूपेपोत्तरकालं बनातीनुबन्धः । अत्र चकाराद. नुक्तमप्यत्रार्थदशम हाम्लीयेयुक्त शेतनानुत्तिशब्दोपि बोध्यः । ___ अथ शरीरं स्थूलसूक्ष्मान्यतरत्तच्छरीरादिसंयोगदायस्तदामरणानन्तरं लिङ्ग देहित्वप्यायुमत्त्वमस्तु। उच्यते तल्लिङ्गदेहित्वं तत्पारलौकिक सखदुःखरूपवर्ग नरकभोगे तच्छरीरादिसंयोगस्य हेतुत्वेन पारलौकिकायुष्टया दृष्टमेवेति यैाख्यायते तन्निरस्तं शरीरपदेन स्थल शरीरपरत्वेन व्याख्यातत्वात्। शरीरान्तरसं योगत्वे नै तच्छरीरे मायुष्वं पूर्वजन्मीयायुर्व देतद्देहिनः । एतस्यायुषितस्थायुबारणाय तत्तपेण व्याख्यातव्यमिति मन्वेवं चेहटादोनामिन्द्रियसत्वात्महोनानामाय स्ति नास्तिचेत् तर्हि सर्वदा घटादिश्यतु किञ्चित्कालं मावतिष्ठताम् । ___अस्ति चेन्न्य नत्वं दोष इत्यत्रोच्यते के नचित् । चिकित्साधिकृतत्वाभावात्तेषामायुर्वचनेऽप्रयोजनमिति । अन्ये तु चिकित्साधिकृतत्वात् प्रधान्याचपुरुषाभिप्रायेणे त्याहुः ।
For Private And Personal Use Only