SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम् । २८ ऋषयश्च भरद्वाजाज्जगृहुस्तं प्रजाहितम् । दीर्घमायुश्चिकीर्षन्तो वेदं वर्डनमायुषः ॥ तु पुनर्भरद्वाजो न केवलं सुखान्वितं यथास्यात् तथाऽमितं मुखान्वितमायर्लेभे। ऋषिभ्यश्चाङ्गिरः प्रभृतिभ्यश्च तथायुर्वेदमनधिकं त्रिसूत्रमेवनाधिक कृत्वाऽनवशेषयन् सावशेषञ्च नकन्वा यथाधीतमिति यावत् । शशासाध्यापनेन ददौ। अध्यापनेनदानं दर्शयति । ___ ऋषयश्चेत्यादि । ननु ऋषीणामेतद्ग्रहणोपदर्शनेन शशामेत्यनेन भरद्वाजस्य ऋषीन प्रति अायुवैदवाच नामात्रार्थलाभः स्यान्न त्वध्यापनेन दानार्थलाभ इति चेन्न । ग्रहधातोः प्रधर्षण पूर्बक ग्रहणाथै विकलकत्वादत्रतदभावादबु ग्रहेण दत्तस्य खीकारार्थत्वात् भरद्वाजादित्यस्यापि ध्रुवत्वादपादान त्वमिति । नवङ्गिरः प्रभृतीनां भरद्वाजादाबवैदग्रहणं किं खखोपकाराय किं परोपकारा ये त्यत पाह। प्रजाहितमिति । ____ ग्रहणक्रियायुर्वेदयोर्विशेषणतयैव योज्यमेतत् प्रजाहितपदम् । 'किं केवलं प्रजाहितमायुर्वेदं जस्ट डरित्यत पाह। For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy