SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८ चरकसंहिना। तन्मनस्वाभ्यां अचिरात् वुवुधे । तादृशोप्य परोऽचिराज्ज्ञातुं शक्रोति। अताहशस्तुचियेण शक्रोति वानवेति भावः । ननु काव्य द्यनुशासनादिशास्त्रेण वायनानं जन्यते यथा। तथानेनापि कथमस्थ पुण्यत्वं शाश्वतत्वोच्यते इत्यत तत्फलमाह। तेमायुरित्यादि। पुण्य यस्मादाय तस्मात् । पुण्यजनक त्वा दायुजनकोऽयमायुर्वेदः । पुण्यजनकचायं शश्वतापरमे वरेण प्रोतत्वात् । यथा त्रयी। तेनेति यथा अमितमपरिमितमसङ्खक मिति यावत् । सुखान्वितमिति। लाभक्रियायाः कर्मायरित्यस्य विशेषणं तेन सुखममितञ्चायुः सुखान्वितं यथास्यात्तथालेभे। सुखत्वञ्चायषो भरद्वाजस्यामिता युर्लाभे यावज्जीवं स्वास्थ्य लाभेन च तपोनिर्विघ्नत्वजनकत्वादस्यायुर्वेदोपदेशेन पुनः शरीरिणां स्वास्थसंस्थाप्यत्व व्याधि प्रशाम्यत्वाभ्याश्च बोध्यम्। सज्जनानां हि परोपकारे सुखातिशयः स्यादिति । नतु भरद्वाजस्यैवामितायाभोऽभूत् परोपकारित्वअवस्थादङ्गिरः प्रभतीनां तन्नियोक्तृणां किं तन्नियोगमात्रं नान्यत् किश्चित्फलं लब्धमभूदित्यत चाह । ऋषिभ्य इत्यादि। For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy