SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्वस्थानम् । यत्यवश्यम्भावे हिते चावश्यम्भावे हितं वाचयति वाचं काले काले चाहितमहिते वाच्यं वाचयत्य वश्यम्भावे । नित्ये चावश्यम्भावे मनो निवेशयति काले । काले च मनो निवेशयत्यनित्येऽवश्यम्भावे ।हिते प हितं मनो विश्यम्भावे निवेशयति काले कालेच हितं मनोनिवेशयत्यहितेऽवश्यम्भावे ।काले च दापयत्यादापयति देयमादेयं हितं पाणी नाकाले न चाहितम्। गमयति काले चागमयति काले हितं गम्यमागम्यं पादौ नाकाले न चाहितम्। पुमांसंशायर्यात स्थापयत्या. सयति काले न चाहितम्।काले सृजति मत्रं शरुत्। रमयति काले हितं विहितं नाकाले न चाहित. मिति बट्विसमयोगः सुखहेतः। साचहीनखलक्षणा घेत्तईिकाले चाकाले च हिते चाहिते स सर्वशी वाच्य न वाचयतीति बविहीनयोगादागयोगः । खलक्षणातिलक्षणा तु वधिः काले चातिवाचं वायत्यकाले च हिते चहितेचाथै इति बधतियोगाद्दागतियोगः । खलक्षणविपरीतलक्षणा तु बहिरावश्यकेऽनावश्यके च हिते पाहिते च वाचं सूचकयत्यन्तयत्यकाल कलहे प्रियां करोति प्रलापयत्यननुकूलयति परुषयतीत्येवमादिर्वामिघ्यायोगो बुद्धिमिथ्यायोगाद्भवति । तिच रिक्त For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy