________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२१२
चरकसंहिता।
दुग्धा दीन् पिवन्नपि न जानी तेकिमिदमिति । गन्ध अिघ्रन्नपि नावगच्छति किमिदमिति तच्च चैतन्यमात्रं येन बुद्धिकर्मेन्द्रियाणि स्वार्थेषु केवलं प्रयु
ते न तु तत्वार्थविज्ञानायेति । तथाविधायाशेतनाया बंशासम्भवात् । अहङ्कारो हि विविधो वैकारिक स्तैजसस्तामसश्चेति तत्र वैकारिको जागरितावस्थायां प्रत्यक्षादिधीतिमा तिहेतः। ते. जसः खनावस्थायां प्रविविक्तोपभोगहेतुबड्विरन्तःप्रज्ञानमुच्यते तामसः सुषप्तयवस्थायामानन्दमानोपभोगहेतुब ट्विः प्रज्ञाऽभिधीयते तथाविधस्याहझारस्य विभ्रशासम्भवाच्च तदिदंशेऽजागरितोऽसुप्तो. ऽसुषुप्तश्च स्यात्तथात्वं तु नास्ति च लोके। पतिहि नियमात्मिका तस्या दंशसम्भवाच्च बुट्विहि ममदर्शिनी तस्या अपि भ्रंशसम्भवाच्च म तिईि सर्त व्याधिष्ठिता तस्याश्च बंशसभ्मवाञ्चेति मेधा तु धारणा. वती बहिरेवेति नाधिकत्वात् नास्या प्रसंग्रहः । कतिधापुरुषीयेऽपिधीतिस्मतिविम्बंशति दर्शनाच्च विधैव बुद्धिर्ट ह्यतेऽत्र । तासु मध्ये बविः समदर्शनलक्षणा सा चाप्तोपदेशेन समयोगात् समां वाहनः शरीरप्रतिं जनयति । तद्यथा नित्यावश्यम्भावे वाच्यं बाचं वाचयति काले । कालेचानित्ये वाच्यं वाचंवाच
For Private And Personal Use Only