________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२०२
चरकसंहिता !
सञ्च यत्कर्म करोति न तत् कुक्कुटसांसमिति । ___ कस्यचिद्व्य स्य पुनर व्यतिरेकात् । मांस्यम्य मांसवर्द्धनं सामान्य कर्मा शोणितस्य शोणितवईनमित्येवमादि । द्रव्याणां द्रव्यं कार्य म् । पृथिव्यादीनां कार्य पृथिव्यादिव्यं कार्य' सामान्यम् । हित्वप्रभृतयः सङ्ख्याः पृथकत्व संयोगविभागाश्च । द्रव्याणां त्विादिसङ्ख्याः पृथक्त्वर्स योगविभागाश्च गुणाः कायं सामान्यम् । सर्वाणि द्रव्याणि वित्वादिसङ्ख्यावन्ति न त्वेकानि । पृथक् च संयुक्तानि च विभक्तानि चेति । संयोगादीनां द्रव्यम्। संयोगादीनां द्रव्यं काव्य सामान्यम् । अनेकद्रव्य संयोगावि सवाणि ट्रव्याणि जायन्ते इति।
रूपाणां रूपम्। रूपाणां कार्यसामान्यं लोहितादिरूपम् । एतेन रसादयो व्याख्याताः ॥ समवायित्वं यथाकारणमपि ॥ यथाकारणं क्रियागुणवत् समवायि कारणमिति समवायित्वं द्रव्यस्य सामान्यम् । द्रव्याश्रव्यगुणवान् संयोगविभागेष्वकारणमन्यापेक्षः समवायि कारणं गुण इति गुणानां समवायिकारणत्वं सामान्यम् । द्रव्याश्रय्या गुणवत् संयोगविभागेष्व नपेक्ष कारणमन्यापेक्षं समवायिकारणं कति समवायि कारण त्वमुतक्षेपणादीनां क
For Private And Personal Use Only