SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम् । उभयथागुण: । द्रव्यारब्धानां द्रव्य गुणकमीणामुमय था कारण सामान्य कार्य सामान्यञ्च गुण एकत्व करः। द्रव्यारम्मे तदारम्भकद्रव्य स्थो गुणस्तेषां कार्य द्रव्यगुण कर्मणां कारणं गुणानां कार्याणां खेत पीतादीनामुपादानकारण मिव तत्कार्य द्रव्य कम्मणोरपि कारणम विनाभावात् । न हि निर्गुणं द्रव्यमस्ति न चाव्यं कास्ति तत: सहकारिकारणं द्रव्य कर्मणोरपि गुणः। कार्यश्च गुणः सामान्यं खेतपीतादिको गुणः शङ्खानां खेतः सामान्यं पलाशकुसुमहरिद्राणां पीतःसामान्यमिति । संयोगविभागवेगानां कम। संयोगविभागवेगानामुभयथा कारणरूपेण कार्य रूपेण च द्रव्यगुणकर्मणां शरीरादीनां सामान्यं कारणसामान्य कार्य सामान्यञ्च कम्य एकत्वकरम् । संयोगादीन हि जनयति कम। कर्म च संयोगादिभ्यो जायते ॥ कर्म तु द्रव्याणां सामान्यं भवति कथं संयोगादीनां कारण सामान्य कार्य सामान्य मिति । न द्रव्याणां कर्म व्यतिरेकात् । कार्य द्रव्याणां कम्म न कारण सामान्यं नकार्य सामान्यम्। कस्मात् । व्यतिरेकात् । देवनादीनां चेतनानां गमनादिकविधं कम नाचेतनानां घटादीनां वा। छागमां For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy