SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम्। १८ तपोजनित ब्रह्मतेजसेत्यर्थः । ननु तेषां महर्षीणां हिमवत्याः समागमनेन विघ्नभूतरोगेषु विषयेषु किमभूदित्यत पाह। सुखोपविष्टा इत्यादि । तेऽगिरः प्रभतयोमहर्षय स्तत्र शुभे हिमवत: पाखें । पुण्यां मण्यजनिक भतहितत्वात् । कथां प्रबन्धकल्प नामित्यर्थः । इमामिति यदुक्तं तदाह ।। धर्मार्थकाममोक्षाणामारोग्यं मलमुत्तमम्॥ रोगास्तस्यापहन्तारः श्रेयसोजीवितस्य च । प्रादुर्मू तोमनुष्याणामन्तरायोमहानयम् ॥ कास्यात्तेषां शमोपायइत्यु त्वाध्यानमास्थिताः। धमार्थे त्यादि । धर्मःमधनं पुण्य कामोऽभिला पस्त विषयवर्गादिश्च । मोक्षोविषयवासनात्यागजनितसुखदुःखेषु चरमदुःखत्यागपूर्वकचरमसुखसाक्षात्कारः । इति कावन् । तत्र मोके सुखाभावात् । मलमादिकारणम् । तच्चादृष्टमपि तहारपायाह। उत्तममिति। सत्यपि जीविनामदृष्टे मानुधिकादि शरीरित्वाभावे पारलौकिकशरीरित्वे धम्मा-' For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy