SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरकसंहिता। वालिखिल्या वैखानसा वानप्रस्थाः । तथा चान्येमहर्षय इति । भद्रकाप्यादय इति। तेषां महर्षीणा साधम्यमाह ब्रह्मज्ञानस्ये त्यादि । ब्रह्मज्ञानस्य निधयोयमस्य नियमस्य च । तपसस्तेजसादीप्ताहूयमाना इवाग्नयः ॥ सुखोपविष्टास्तेतत्र पुण्यां चक्रुः कथामिमाम्। ब्रह्मणोज्ञानं ब्रह्मज्ञानं तस्य । ब्रह्मपुनः यतोवादे त्यादि निगमनिर्दिष्टम् । तस्यज्ञानं स्वरूपज्ञानम्। यमस्य नियमस्य चेति । यमनियमौ बौदशकौ । तथोक्तमान संहितायां स्मृति शास्त्रे । प्राशस्यं क्षमासत्यमहिंसादानमाजवम् । प्रीतिः प्रसादश्चाचौथ्यं मार्दवञ्चयमादश ॥ शौचमिज्यातपोध्यानं खाध्यायोपस्थनिग्रहो। व्रतमौनोपवासाच स्नानञ्च नियमादश ॥ यमान् सेवेतसततं न नित्यं नियमान् बुधः । यमान् पतत्यकुर्बाणो नियमान् केवलान् भजन् । इति । निधयोनिधानस्थानानि। तपस तेजसा For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy