SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम्। १४६ तदातल्लक्षणस्यात्मनोहानात्तानि वासांसि नश्यन्तीत्यविद्यमानतैव भवति तत्समवायनिवृत्तिरयोग एव पृथत्वं नाम गुणो नेतर इति । एतेनानुमीयते त्वासीदेषां संयोगात् समवाय इति म तस्य प्रमेय इति॥ अथ खल कः पुनः कस्य भावस्थाभावोनाम भाव इत्याकालायां तत्रैव गौतमोक्कमेकान्तं दर्शयति॥ सर्वमभावो भावेवितरेतराभावसिवः ॥ सूत्रस्यास्यभाष्यम् । यावद्भावजातं तत्सर्वमभावः । कस्मात् । भावेष्वितरेतराभावसिवः । असन गौरवात्मनाऽनश्वो गौः प्रसन्नखो गवात्मना अगौरव इत्यसत्प्रत्ययस्य प्रतिषेधस्य च । भावशब्देन सामानाधिकरण्यात् सर्वमभाव इति प्रतिज्ञावाक्ये पदयोः प्रतिज्ञाहे त्योश्च व्याघातादयुक्तम् । अनेकस्याशेषता सर्वशब्दस्यार्थी भावप्रतिषेधश्चाभावशब्दस्यार्थः । पूर्व सोपाख्यमुत्तरं निरुपाख्यम् । तत्र समुपाख्यायमानं कथं निरुपाख्यमभावः स्यादिति। नजावभावो निरुपाख्योऽनेक तया ऽशेषतया शक्यः प्रतिज्ञातुमिति । सर्वमेतदभाव इति चेद्यदिदं सर्वमिति मन्य से तदभाव इति। एवञ्चेदनिरत्तो व्याघातः । अनेकमशेषञ्चेति नाभावप्रत्य For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy