________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१४८
परकसंहिता।
वर्त्तते यत्तदैतम् । तद्यथा। प्राक्चेत्यादि । मागुत्पत्तेर्भावस्य याचा विद्यमानता। अवर्तनं स मागभावः । उत्पन्नस्य भावस्थात्मनः खस्य सद्भावतोनात्तयागादविद्यमानता प्रवर्तनं स ध्वंस इति द्वैतमभावस्य । तदुदाहरति। अलोहितानि वासस्थानयेति प्रेरणे तबालचितेषु वास: सुखो. हितेषु मागत्पत्ते मनः पूर्वकाले यदवर्तनं कार्यरूपेण समवायिकारणानां वर्तनाभावः स खलु समवायिकारणामां खखरूपेण वर्तनं पृथक् पृथक् तत्तस्य कार्यस्य प्रागभावः। स खलु यद्यलक्षणानि वासांसि भविष्यन्ति तेषां समवायिकारणसमवायविपर्य यः खल्खयोगाख्यं पृथकत्वं प्रागुत पत्तेः काले वर्तत इति पृथग्भावो गुण एवाविद्यमानता लक्षणानामभावः प्रागभावो नेतर इति। तेन समवायिकारणानां पृथग्भावेनानुमीयते अस्त्येषां कायं किम्पीति तस्य तत्काय प्रमेयमिति। उत्पन्नस्य चात्मनोहानादविद्यमानता खलु ध्वंस एतेन व्याख्यातः। तद्यथा। लक्षितेषु तन्तुसंयोगात् या वत्कालं समवायो वर्तते तावत्कालं खखल. क्षणवत्तया तानि वासांसि अनुवर्तन्ते यदा तेषां तन्तुसंयोगो विभागान्निवर्तते निवर्तते च समवायः
For Private And Personal Use Only