SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम्। १४५ प्रचितलक्षणानां लोहितसूक्ष्मसूबनिमितवस्त्र. वक्षणानां नाभावोऽस्ति । तर्हि केषामभावः कुत्रा. सीत्यत पार। __ यानिचेत्यादि। यानि च लक्षणानि लक्षितेषु अलोहितस्थूलसूत्रनिर्मितेषु वस्त्रेषु खखानेतव्येष. पादेयेषु अलोहितस्थूलसूत्रनिमाणादीनि विद्यन्ते तेषां लक्षणानामल चितेषु लोहितसूक्ष्मसूबनिर्थितेष्वभावोऽस्तीति तस्माद तुरन्यलक्षणोपपत्तेरिति हेतुः । __ कस्मात् खल्बलौहित्यादीनामभावो लोहितेषु नाभाव उच्यते इत्यत पाह। यानि खखित्यादि। यानि वस्तनि खलु भवन्ति तानि भावा यानि भूत्वा न भवन्ति तेषां सोऽभावः स चात्त्र व्याहत इत्यताऽग्यलक्षणोपपत्ते रिति हेतुरहेतुः। अब सिद्धान्तमाह। न बक्षणावस्थितापेक्षसिवः ॥ सूवस्थास्थभाष्यम्। न बमो यानि लक्षणानि भवन्ति तेषामभाव इति। किन्तु केषुचिल्लक्षणान्य. बस्थितानि । अनवस्थितानि केचिदवेषभाणो येष १३ For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy