SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४४ चरकसंहिता । लोहितेनार्थ रक्तवस्त्रं नेतुमयोग्यं प्रतिपद्यते उपलभते इति तल्लक्षणाभावज्ञानेनैतल्लोहितं वस्त्रं ग्रहणयोग्यत्वाभाववदित्यनुमीयत इति एतहस्त्रमा ग्राहयत्वेन प्रमेयमभावस्यति। श्रवस्तुमतस्वभावो ऽपदार्थत्वादप्रमेयत्वात् न प्रमाण मिति तदुदाहरण. मिहदर्शित मिति॥ अत्र वादिप्रदर्शितदोषमाह । तत्मिकेरलक्षितेष्वहेतुः ॥ सूत्रस्यास्यभाष्यम् । तेष वास:सु लक्षितेष सिवि बिद्यमानता येषां भवति न तेष्व भावो ऽस्त्य लक्षित लक्षणानाम् । यानि च लक्षितेष विद्यन्ते लक्षणानि तेषामलक्षितेष्व भाव इत्य हेतुः । यानि खल भवन्ति तेषामभावो व्याहत इति ॥ भाष्यस्य चास्यानुध्याख्यान मिदम् । नन्वसन्ति सति च वस्तुन्यभावशब्दो वर्तते ऽन्यलक्षणोपपत्तरिति हेतुरहेतुत्वाभासः । कस्मात् अलक्षितेषु तत्मिवेः। कथमलक्षितेषु तमिड्विरित्यत आह ।। तेष्वित्यादि । तेषु लक्षितेषु वासःसु खल्ख लो. हितेषु सिट्विरलौहितस्य विद्यमानता येषां लक्ष, णानामलौहित स्थलसूत्र निर्मितत्वादिरूपाणां भवति तेषु लक्षितेषु ख व लौहि त्यस्थू लसूतनिम्मितवासः स्तु For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy