SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०२ परकसंहिता। अभिव्यज्यन्ते। तथा गन्धतन्मात्वादिषु पृथिव्यादिषु पञ्चसु गुरुत्वादयोऽत्यमभिव्यक्ताः पश्चात्म कटथिव्यादिषु क्रमेण स्थूला एवाभिव्यज्यन्ते न तु व्यक्तस्थूलाः पाञ्चभौतिकेषु तु व्यक्ता बायन्ते इति । गुणान् निर्दिश्य कम निर्दिशति । प्रयत्नादीत्यादि । प्रयत्नो नाम गुणविशेषः प्रकृतिगणमध्ये पठितः । सचात्मन इच्छाजन्या प्रर. त्तिईषजन्यानितिः स आदिः कारणं यस्य तत्कर्म मनःप्रवृत्तिः प्रकृतिभूतं कर्म। तज्जञ्च चेष्टि तं वाग्देहप्रवृत्तिः । भौतिकी च चतुर्धा वायौ सर्वतो गतिरूई ज्वलनं तेजसो निम्बगमनमपां स्थिरगतिः पृथिव्या इति। ___ननु प्रथिव्यां स्थलकठिनगुरुत्वानीराधोगमनं कम्य कथमुपलभ्यत इत्यत उक्तं कणादेन वैशेषिके । उत्क्षेपणमवक्षेपणं प्रसारणमाकुच्चनं गमनञ्चेति कर्मेति प्रतिभूतं कवा। नोदनादभिघातात् संयुक्त संयोगाच्च पृथिव्याः कर्म । एथिव्यां की क्रियोपलभ्यते। नोदनादाभिधातात् संयुक्त संयोगाच। तद्यथा । येन संयोगेन क्रियमाणेन ध्वनि भवति तत्संयोगो नोदनाख्यः । यथा कर्दमचरणसंयोगजं तत्मयोगाच्चलतीति भ्रान्ता व्याच For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy