________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
१०१
प्रकृतिशन्दाः सामान्यभूता गुणा इति । “श्रवणार्थसु शब्दोऽस्य द्रव्यं भूतानि पञ्च वै। अभिव्यक्तौ विशेषे च समस्तान्येव हेतवः” ॥ स्पर्शस्तु वायोराकाशस्थ शब्दात् किञ्चित् स्थूल; स्वभावत एव तेन याद्यात्मक वाखादिषु विशेषेणे पदभिर ज्य ते शीतोणखरत्वरूपेण । तथा स्पर्शात् खभावत: स्थूलं रूपं तेजसि प्रतिभूतं. सामान्यं वाद्यात्मकेषु तेजोऽभूमिघु लोहितशुक्लकणरूपेण विशेषेपदभिव्यज्यते। रूपाच्च स्थलो रसो रस तन्मात्राखभु स्वभावत एव प्रतिरूपः मामान्यभूतः चतुरामि कावसु पश्चात्मिकायां भूमौ चाव्यक्तमधुराव्यक्त लवण रूपेण विशेषेणेघदभिव्यज्यते । गन्धतन्मावायां ममौ गन्धो रसात् स्वभावतः स्थूल प्रकृतिरूपः सामान्यभूतः पञ्चात्मिकायामीपहिशेषेण सौरभरूपेणेषदभिव्यज्यते। पाञ्चभौतिकेषु द्रव्येषु तत्तमृतांशांशविशेषणे ते शब्दादय उदात्तादिशीतादिलोहिताद्यव्य तमधुरादिकिञ्चित्सौरभासौरभगुणाः स्थू लरूपा नानाविधा अभिव्य ज्यन्ते। तत्र शब्दतन्मात्राकाशे यथात्यनभिव्यक्तः शब्दो बाद्यात्म के धु वावादिषु क्रमेण स्थूल एवाभिव्यज्यते भतूदात्तादिविशेपेण पाञ्चभौतिकेषु द्रव्येष दात्तादिरूपव्यक्ता
For Private And Personal Use Only