SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ S Maham An Kende Acharya Kagera Gyanmandi चंद्रयशः दि तुटी जबाथी रयोनी चूरेचरा थवा लाग्या, धडो नाचवा लाग्यो, ।। ८२ ॥ अने रुधिरनीन दीओ चालवा लागी, एवी रीते बोला चरित्रं Pा पक्षोनो विनाश करनारो रणसंग्रामनो महोत्सव वृद्धि पामवा लाग्यो ।। ८३ ॥ पुग्म. ॥ भाषान्तर भ्राजिष्णुभूरितेजस्कैः क्रमान्मत्पृतनाः परैः । कर्शयामासिरे ग्रीष्मवासरैरिव रात्रयः ॥ ८४ ॥ ॥२७॥ अन्वय:-क्रमात् प्राजिष्णु भरि तेजस्कैः परः ग्रीष्मवासरः रात्रयः इच मत्पृतनाः कर्शयामासिरे. ।। ८४॥ ॥२७॥ अर्थः-अनुक्रमे घणा चळकता तेजवाळा एवा ते शत्रुओए, उनाळाना (लांबा) दिवसो जेम रात्रिओने (टुंकी करे ) तेम मारी सेनाओने टुंकी करी नाखी. ॥ ८४ ॥ राजवाह्यमथारुह्य जवादिभविभुं विभीः । अहं तेन सह क्रुद्धो द्वन्द्वयुद्धोत्सुकोऽमिलम् ॥ ८५॥ अन्वयः-अथ जवात् राजवाय इभविभुं आरुह्य, विभीः क्रुद्धः अहं द्वंद्व युद्ध उत्सुकः तेन सह अमिलं. ।। ८५ ॥ अर्थः-पछी एकदम राजाने चटवाना पट्टहस्तीपर चढीने, निर्भय थइने, सथा क्रोध पामीने हुं द्वंद्वयुद करवामाटे उत्कंठित धइ तेनी साथे मळ्यो. ॥ ८५ ॥ मयि मुश्चति नाराचवीचीर्दक्षेण रक्षितः । तेनात्मा च गजेन्द्रश्च तलवर्गश्च मार्गणैः ॥८६॥ ___ अन्वयः-मयि नाराचवीचीः मुंचति, तेन दक्षेण मार्गणैः आत्मा च गजेंद्रः च तलवर्गः च रक्षितः ॥ ८॥ अर्थः-९ (ज्यारे ते शत्रुतरफ) चाणोनी श्रेणिओ छोडवा लाग्यो, त्यारे ते चतुर शत्रुए (पोते छोडेला ) बाणोबडे (पोताना) For Private And Personal Use Only
SR No.020143
Book TitleChandrayash Charitram
Original Sutra AuthorN/A
AuthorVardhamansuri
PublisherShravak Hiralal Hansraj
Publication Year1928
Total Pages39
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy