SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Acharya K ager ande सान्वय भाषान्तर ॥ ९ ॥ चंद्रयशः दा अन्वषा-अन्यदा मदन आनंद रस निद्रा वशंवदः अहं स्वमे मुक्तागिरि शिरः चरं अपश्यं । २३ ।। चरित्रं अर्थः-एक दिवसे कामविलासना आनंदरसथी निद्रावश धयेलो हुं स्वप्ना पोताने सिद्धगिरिना शिवरपर चालतो जोवा लाग्यो. तस्यामुन्निद्रनिद्रायामुन्निद्रोऽहं तदा हृदा । अचिन्तयमिदं चिन्तान्तरावसरशालिना ॥२४॥ ___अन्धयः-तस्यां चिद निद्रायां तदा उभिद्रः अहं चिंता अंतर अवसरशालिना हृदा अचिंतयं. ॥ २४ ॥ अर्थ:-ते राणी हजु भर उपमा हती, त्यारे जागी उठेलो हूं, बीजां चितवनमाटे (मळेला) अवसरथी शोभता एवा हृदयवडे हु विचारखा लाग्यो के, ।। २४ ॥ ___ स्वप्नः सर्वोत्तमस्तावन्मुक्तेर्लाभ दिशत्यसो । किं तु कान्तावशहृदः क्व तत्संभावनापि मे ॥ २५॥ अन्वयः-सर्वोत्तमः असौ स्वप्नः तावत् मुक्तेः लाभ दिशति, किंतु कांता वश रदः मे तत्संभावना अपि क्व ॥ २५ ॥ अर्थ:--सर्वथी उत्तम एवं आ खम तो मुक्तिनो लाभ सूचवे छे, परंतु स्त्रीने वश हृदयवा एवा मने ते मुक्तिना लाभनो संभव पण क्याथी होय ? ॥ २५ ॥ किंकुर्वत्काञ्चना कान्तिस्तृणन्मत्तगजा गतिः । दासदश्वा दृगुल्लासाः कर्करन्मणयो नखाः ॥ २६ ॥ चेटत्कर्पूरकस्तुरीमुख्यगन्धो मुखानिलः । यस्या रेणुकणाद्दव्यदुकूला दशनद्युतिः॥ २७॥ युग्मं ॥ अन्वयः-यस्याः कांतिः किंकुर्वकांचना, गतिः तृणन्मत्तगजा, गुल्लासाः दासदश्वाः, नखाः कर्करन्मणयः, ॥ २६ ।। मुखा-3 ROSHANGAISTAS 35453 For Private And Personal use only
SR No.020143
Book TitleChandrayash Charitram
Original Sutra AuthorN/A
AuthorVardhamansuri
PublisherShravak Hiralal Hansraj
Publication Year1928
Total Pages39
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy