SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ सान्वय भाषान्तर ॥ ७ ॥ चंद्रयशः दा अन्वयः--ता भवानुवंधिनी जानन् अपि, पंकमग्नं द्विपं इव तद्गतं मनः आक्रष्टुं क्षमः न अभूवं. ॥१७॥ चरित्रं अर्थ:-तेणीने संसार (बधवानां) कारणरूप जाणतां छतां पण कादवा चुडेला हाथीनीपेठे, तेणीमा चोटेला (मारा) मनने खेंची कहावाने (९) समर्थ थयो नही. ॥ १७॥ ॥ ७॥ लग्नं तस्यां तथा प्रेमवज्रलेपेन मन्मनः । न यथाकर्षि राज्यश्रीधुरीणैरपि वारणैः ॥ १८ ॥ अन्वयः-तस्मा मेम पत्र लेपेन मन्मनः तथा लग्नं, यथा राज्य श्री धुरीणेः वारणेः अपि न आकर्षि. ॥ १८॥ अर्थ:-ते राणीमा प्रेमरूपी वनपथी मारु मन एवं तो चोटी गयु के, राज्यलक्ष्मीना भारने खेचनारा हाथीसरखा ( मंत्रीओ) पण तेने खेचीने कहाडी शक्या नहीं. ॥ १८॥ तस्यामुच्छूङलं कामपिशाचेन मनो मम । गृहीतं हन्त नामोचि मन्त्रज्ञैरपि मन्त्रिभिः ॥१९॥ अन्वयः-ईत तस्या उच्खलं कामपिशाचेन गृहीतं मम मनः मंत्रज्ञैः मंत्रिभिः अपि न अमोचि. ॥१९॥ अर्थः-अरेरे! ते राणीमांज आसक्त थयेला, अने कामदेवरूपी पिशाचे वश करेला मारा मनने मंत्रोना जाणनारा मंत्रीओ पण छोडावी शक्या नही. ॥ १९ ॥ | तदेकायत्तचित्तस्य राज्यश्रीरीjया मम । परहस्तं यती तस्थौ वृद्धामात्यह्रिया यदि ॥ २० ॥ For Private And Personal Use Only
SR No.020143
Book TitleChandrayash Charitram
Original Sutra AuthorN/A
AuthorVardhamansuri
PublisherShravak Hiralal Hansraj
Publication Year1928
Total Pages39
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy