SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra चंद्रयशः चरित्रं ॥ ६ ॥ www.kobatirth.org. अन्वयः -- तत् ( है ) वत्स! मां इत्र तातः त्वां अधुना अस्मिन् स्वस्थाने निवेश्य मोहवीरस्थ कारातः संसारात् निरये ॥ १४ ॥ अर्थ:-माटे (t) वत्स ! मने जेम (मारा) पिता, तेम तने हमणा आ मारी गादीपर बेसाडीने मोहसुभटना केदखाना सरखा (आ) संसारमांथी निकळी जाउं छु. ॥ १४ ॥ इत्युक्त्वा बलतो राज्याभिषेकं विरचय्य मे नृपो लक्ष्यसपोलक्ष्मीयौवनं प्रययी वनम् ॥ १५ ॥ 1 अन्वयः --- : -- इति उक्त्वा बलतः मे राज्य अभिषेकं विरचय्य नृपः लक्ष्य तपः लक्ष्मी यौवनं वनं प्रययौ ॥ १५ ॥ अर्थः- एम कहीने बळात्कारे मारो राज्याभिषेक करावीने ते राजा, ज्यां तपरूपी लक्ष्मीनुं यौवन देखाय छे, एवा वनप्रत्ये चालया गया. ।। १५ ।। परिपालयतो राज्यं ममापि क्ष्मापशिक्षया । राज्ञी रत्नावली नाम प्राणेभ्योऽपि प्रियाभवत् ॥ १६ ॥ अन्वयः - क्ष्माप शिक्षया राज्यं परिपालयतः मम अपि प्राणेभ्यः अपि प्रिया रत्नावलीनाम राज्ञी अभवत् ॥ १६ ॥ अर्थ:- राजानी (मारा पिताजीनी) शिखामण मुजब राज्यनुं पालन करता एवा मने पण, पाणथी पण बहाली रत्नावली नामनी राणी थइ. ।। १६ । भवानुबन्धिनीं जानन्नपि तां तद्गतं मनः । आक्रष्टुं न क्षमोऽभूवं पङ्गमन्नमिव द्विपम् ॥ १७ ॥ For Private And Personal Use Only . Acharya Shri Kailassagarsuri Gyanmandir सान्वय भाषान्तर ।। ६ ।।
SR No.020143
Book TitleChandrayash Charitram
Original Sutra AuthorN/A
AuthorVardhamansuri
PublisherShravak Hiralal Hansraj
Publication Year1928
Total Pages39
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy