SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir || खंडणाणस्थादोअण्णकिंपिपेक्वामि, राजा-वयस्यालंपरिहासेन विमोनवउणएसोपरिहासोममउणअणाहवडुअस्सअणत्थोजेब, राजा-सोत्कंठंआशंकांनाटायला कयस्यकथं पुनरवगच्छसिकिंमतिपत्स्यनेदेवानि विदूत पेरिकुविदेनिनक्कैमि,रा जा-वयस्यएवमेतत्कःसंदेहानाल्पमिदंकोपकारणंदेव्याः तथाहि किंरुडासचिवेरथमणायनांगोष्ठीरसेनाहृतः किंवाकामपिवल्ल मामाभसृनोधूनॊधनायात्यसो इत्थंकोपकषायलोचनगलवाष्यांबुधौतानननिःश्वस्यमिययाशठेमायनयाकिकिन्नसंभावितं १ अपिच लीलासंमृतमंडनोसकनयानीनःप्रदोषस्तयामन्मार्गापिननेत्रयाचगमिनोयामस्तथेवापरः नायातःशठइत्यदविकलव्याधूयभूषाविधिशय्योपानविवर्तनस्थानिशाशेषत्कथंयापितः ११ चिनांनाटयित्वा अहह नूनमसोनताः अभिपततिजनेमदा गमाशाविहिनथोड़मसंयमानदानी कननिकृतपरस्परास्मिनासस्थागतमुखीसरवीषुननमासीत् १२ विद्-- सहासं भोवमस्स विगंमदिनमणसोनोअनाणंआआसेमिनाएहिनाहिंन्जेचगदुदेवीपसादेम, राजा सश्लापं सम्यगाहमवान् नदेहिनवगन च्छावइतिपरिकामतः राजा सरनेदंनिःश्वस्य इदानीं श्वावसरस्थरवेदकारणंगमनं तथाहि विच्छिन्नामनुबंधतीममकथांमन्मान गंदनेक्षणामन्यानासमरवीचलत्पपितणेमामागनंसामया नाश्लिष्शायदलाक्षनेननिधनपश्रादुपेत्यादराद्यनस्यानवनीलनीरजनिक बेकराण्यांदृशो १३:विदूर परिक्रम्यनेपथ्यामिमुरवमवलोक्य सश्लापं भौवअस्पपेरववरएसारखुदेवीउवणीदपसाहणोक्मरणाएचारुमदीएसहकिपिमैनेअंतीउवविद्याचिदाद, राजा दृष्वासहर्ष अयेकथं तन्वंग्याशरगोरयोःपरितापत्रावलीगडयोःकाता खंडनानादन्यन्नाकमापपेक्षाभि, भोनवपुनरेष परिहासोममपुनरनाथरटुकस्यानर्थएव, सपरिकुपितेतितर्कयामि,३शोधयस्यक्खिमनिकांनमनुशो | चन्नात्मानमायासयसिनदेहिनवेदगत्यादेवीप्रसादयावः, ४ मोक्यस्यपेक्षरएषारवल्लुदेवीउपनीतभसाधनोपकरणयचारुमत्यासहकिमपिमंत्रयंतीउपविष्ण तिष्ठति। For Private and Personal Use Only
SR No.020140
Book TitleChandkaushiknatak
Original Sutra AuthorN/A
AuthorKrishnashastri Gurjar
PublisherKrishnashastri Gurjar
Publication Year
Total Pages46
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy